This page has been fully proofread once and needs a second look.

२५०
 
नारायणी ये
 
[स्कन्ध:- १०
 
हर्षतिःसिन्धोरनुवृत्या परमानन्दानुभवानिवृत्तेः पुलकावृतस्त्वां ययौंयौ उन्मज्ज्य त्वत्स-

मीमा ॥ ९ ॥
 

 
किमु शीतलिमा महान जले यत् पुलकोऽसाविति चोदितेन तेन ।

अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश! पाहि मां त्वम् ॥ १० ॥

 
किम्विति । अतिहर्षनिरुत्तरेण भगवतः स्वरूपदर्शनेनानन्दबाप्ष्पनिरुद्ध -

कण्ठतया अदत्तोत्तरेण ॥ १० ॥
 
त्याह
 

 
इति भगवतो मथुराप्रस्थानवर्णनं यमुनाजले अक्रूरस्य

भगवत्स्वरूप साक्षात्कारादिवर्णनं च

 
त्रिसप्ततितमं दशकम्
 

 
सम्माप्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन् वस-

न्
नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् ।
मा

प्रा
पो[^१] राजपथं चिरश्रुतिधृतव्यालोककौतूहल-

स्त्रीपुंसोद्यदगण्य पुण्य निगरानिगलैराकृष्<flag>प</flag>मणो नु किम् ॥ १ ॥

 
सम्याप्राप्त इति । दिनार्धविगमे मध्य हेयाह्ने तत्र मथुरायाम् अन्तरस्मिन्नारामे

बाह्योद्या<flag>ते</flag> वसन् राजपथं राजमार्गं प्रापः प्राप्तवान् । चिरश्रुत्या धृतं व्यालोककौ-
गृ

तु
हलं येषां तेभ्यः स्त्रीपुंसेभ्यः उद्यन्ति फलोन्मुखानि अगव्<flag>प्</flag>यानि अपरिमेयानि

पुण्यान्येव निगलाः शृङ्खलाः तैराकृप्यमाणः किन्नु ॥ १ ॥
 

 
तत्र कथमपि त्वत्सादृश्यानुमेयसुकृता मथुरास्त्रियस्त्वद्दर्शनसुखमन्वभूवान्नवन्नि-
-
 
.
 

त्याह
 
त्वत्पाद मुतिवत् सरागसुभगास्त्वन्मृमूर्तिवद् योषितः

सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् ।

हारिण्यस्त्वदुरस्स्थलीवदायदयि ते मन्दस्मितमौप्रौढिव-

न्
नैर्मल्योल्सिताः कचौरुचिवद् राजत्कलापाश्रिताः ॥ २ ॥
 

 
[^
]. 'प्तो' . च. पाठः,