This page has been fully proofread once and needs a second look.

२४२
 
नारायणीये
 
यत्त्रे
यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टन्धुः ।
त्

त्[^१]
वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान् सिन्धुजवाजिरूपः ॥ १ ॥

 
यत्नेष्विति । यत्नेषु नावकेशी अवन्ध्यः स केशी त्[^२]वं सिन्धुजया लक्ष्म्या

अवाप्य इति सिन्धुजाबाज्वाप्यश्चेदहमपि सिन्धुजो भवामीति मत्वेव ॥ १ ॥
 
3
 
[स्कन्धः - १०
 

 
गन्धर्व तामे गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः :।

भवद्विलोकावधि गोपवाटी टीं प्रद्येर्द्य पापः पुनरापतत् त्वाम् ॥ २ ॥

 
गन्धर्वतामिति । गन्धर्वताम् अश्वताम् गतोऽपि रूक्षैर्नादैः । गन्धर्वो

हि मृदुनादः ॥ २ ॥
 

 
तार्क्ष्यार्पिताङ्घ्रेस्तत्र तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् ।

भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥ ३ ॥

 
तार्क्ष्यति । एष तार्क्ष्यो दनुजः । भृगुर्हि विष्णुं वक्षसि पदाहन् । तत्कथां

निशम्य तत् पदाहननं स्वेनात्मनापि शक्यमिति मोहादिव ॥ ३ ॥
 

 
प्रवञ्चयन्नस्य खुराञ्चलं द्वाजरागमुं च चिक्षेपिथ दूरदूरम् ।

संमूर्धिछितेऽपि <flag>ह्यतमूर्छितेनागा न क्रधौष्मणा </flag>खादितुमाहुद्रुतस्त्वाम् ॥ ४ ॥
 

 
प्रवञ्चयन्निति । खुञ्चलं खुरप्रहारं प्रवञ्चयन् छलयन् द्राग् झटिति

पादयोर्गृहीत्वानुंमुं दूर दूरं चिक्षेपिथ विसर्जि । अतिमूर्छितेन प्रवृद्धेन। आद्रुतः
 

अभिपतितः ॥ 11
 

 
त्वं वा[^३]हदण्डे कृतधीश्च वाहादण्डं न्यधास्तस्य मुखे तदानीम् ।
तबृ

तद्वृ
द्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥ ५ ॥
 

 
त्वमिति । वाहदण्डे अस्श्ववधे। बाहादण्डं भुजदण्डम् । तद्वृद्ध्या

बाहादण्डवृद्ध्या । सप्तीभवन् अश्वीभ न्नपि भगवत्यैक्यं सायुज्यम् । वाहदण्डे

कृतधीरपि बाहादण्डमिति विरोधश्च द्योत्यते ॥ ५ ॥
 

 
[^
]. 'त्वां' क. ख. पाठ:. ठः
[^
]. 'त्वां' ख. पाठः,
[^
]. 'बा' घ. पाठ:.
 
ठः