This page has not been fully proofread.

नारायणीये
 
तव विरहविषण्णा ऊष्मलग्रीष्मताप-
प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥ २॥
 
अनधिगतेति । अनधिगतमप्राप्तं निदाघक्रौर्य ग्रीष्मकालभव ऊष्मा
यस्मिंस्तस्माद् बृन्दावनान्ताद् बहिर्देशमिदमैषीकाख्यं काननमुपयाताः तव
विरहेण विषण्णाश्च ऊष्मलो यो ग्रीष्मस्तत्तापप्रसरैर्विसरदम्भसि नष्टजल इति
बहिर्देशविशेषणम् । अथवोष्मलग्रीष्मतापप्रसरेण विसरन्त्या व्याप्तयाम्भस्यया
पिपासयाकुलाः स्तम्भं निश्चेष्टतामापुः प्रापुः ॥ २ ॥
 
२०८
 
तदनु सह सहायैर्दूरमन्विष्य शौरे !
गलितसरणिमुञ्जारण्यसञ्जातखेदम् ।
पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात्
 
त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥ ३ ॥
 
तदन्विति । गलितसरणौ भ्रष्टमार्गे मुञ्जाख्यतृणप्रधानेऽरण्ये । त्वय्यारात्
समीपं गतवति ही ही कष्टं कष्टं दवाग्निः सर्वतो गोपैगवां परितो जजृम्भे प्रज्व-
लितोऽभूत् ॥ ३ ॥
 
सकलहरिति दीप्ते घोरभाङ्कारभीमे
 
शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः ।
अहह भुवनबन्धो ! पाहि पाहीति सर्वे
 
शरणमुपगतास्त्वां तापहर्तारमेकम् ॥ ४ ॥
 
[स्कन्धः- १०
 
सकलेति । सकलहरित्यष्टसु दिक्षु । विहतमार्गा बहिर्गन्तुमपारयन्तस्त्वां
शरणमुपगताः ॥ ४ ॥
 
अलमलमतिभीत्या सर्वतो मीलयध्वं
 
दृशमिति तव वाचा मीलिताक्षेषु तेषु ।
कनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा
 
सपदि ववृतिरे ते हन्त भाण्डीरदेशे ॥ ५ ॥
 
अलमिति । सर्वतः सर्वे । सपदि पुनर्नयनोन्मीलनानन्तरमेव भाण्डीरदेशे
 
१. 'पगोपी: प' ख. ग. पाठ:.