This page has not been fully proofread.

दशकम् - ५४]
 
कालियमर्दनवर्णनम् ।
 
त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् सः ।
तप्तश्चित्ते शप्तवानत्र चेत् त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता ॥ २ ॥
 
त्वदिति । त्वद्वाहं तव वाहनभूतं तृक्षसूनुं तार्क्ष्यं जक्षतं भक्षयन्तं लक्ष-
यन् पश्यन् चित्ते तप्तः सन्तापवान् अत्र कालिन्दीहदे त्वं जन्तून् मत्स्यादीन्
भोक्ता भक्षयिष्यसि चेद जीवितं मोक्ता मरिष्यसि ॥ २ ॥
 
तस्मिन् काले कालियः वेलदर्पात् सर्पारातेः कल्पितं भागमश्नन् ।
तेन क्रोधात् त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तदुरापं पयोगात् ॥ ३ ॥
 
तस्मिन्निति । क्ष्वेलदर्पाद् विषवीर्यमदात् सर्पैरात्मरक्षणार्थं कल्पितं भागं
मासिकं बलिमश्नन् त्वत्पदाम्भोजं भजतीति तथा । अतः पक्षेण सव्येन क्षिप्तो
विवशीकृतः तद्दुरापं सर्पारातिदुरापं पयः कालिन्दीहदमगात् ॥ ३ ॥
 
घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् ।
पक्षित्राता: पेतुरभ्रे पतन्तः कारुण्याई त्वन्मनस्तेन जातम् ॥ ४ ॥
 
घोर इति । घोरे क्रूरकर्माणि तस्मिन् कालिये सूरजानीरवासे कालिन्दी-
हृदनिवासिनि सति विक्षता विषाग्निज्वालावलीढतया नष्टाः । अभ्र उपरिभागे । तेन,
यतो न केवलं तज्जलोपभोगाभावः प्रत्युत सर्वलोकविनाशश्च, तेनेत्यर्थः ॥ ४ ॥
 
काले तस्मिन्नेकदा सीरपाणि मुक्त्वा याते यामुनं काननान्तम् ।
त्वय्युद्दामग्रीष्म भीष्मोष्मतप्ता गोगोपाला व्यापिवन क्ष्वेलतोयम् ॥५॥
 
काल इति । सीरपाणिं मुक्त्वा रामं विना यामुनं यमुनासम्बन्धिनं कान-
नान्तं वनप्रदेशं याते त्वयि । उद्दामेति । प्रवृद्धग्रीष्मकालोत्थेन भीष्मेणोष्मणा
तप्ता: क्ष्वेलतोयं विषजलं व्यापिबन् यथासुखं पपुः ॥ ५ ॥
 
नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत! त्वं दयाद्रः ।
प्राप्योपान्तं जीवयामासिथ द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥ ६ ॥