This page has been fully proofread once and needs a second look.

१९२
 
नारायणीये
 
सविस्मयैः कमलभवादिभिः सुरै-

रनु द्रुतस्तदनु गतः कुमारकैः ।

दिने पुनस्तरुणदशामुपेयुषि
 

स्वकैर्भवानतनुत भोजनोत्सवम् ॥ ८ ॥
 

 
सविस्मयैरिति । अनुद्रुतो व्योममार्गेणानुगतः दिने तरुणदशामुपेयुषि

मध्याह्ने प्राप्ते सति भोजनोत्सवं वनाशनकौतुकम् ॥ ८ ॥
 
[स्कन्धः - १०
 

 
विषाणिकामपि मुरलीं नितम्बके

निवेशयन् कबलधरः कराम्बुजे ।

प्र
हासयन् कलवचनैः कुमारकान्
 

बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ ९ ॥
 

 
विषाणिकामिति । विषाणिकां शृङ्गं, मुरलीं वेणुं, नितम्बके कटिप्रदेशे

पीतपटान्तरे ॥ ९ ॥
 

 
सुखाशनं त्विह त गोपमण्डले
 

मखाशनात् प्रियमिव देवमण्डले ।

इति स्तुतस्त्रिदशवरैर्जगत्प्रभो !
 

मरुत्पुरीनिलय ! गदात् प्रपाहि माम् ॥ १० ॥
 

 
सुखाशनमिति । गोपमण्डले सुखाशनं देवमण्डले मखाशनाद् यज्ञभा-

गभोजनात् प्रियमिव त्रिदशवरैर्ब्रह्मादिभिरिति स्तुतः ॥ १० ॥
 

 
इत्यघासुरवधवर्णनम् एकपञ्चाशं दशकम् ।
 

 
अन्यावतारनिकरेष्वनिरीक्षितं ते
 

भूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।

ब्रह्मा परीक्षितुमनाः स परोक्षभावं
 

निन्येऽथ वत्सकगणान् प्रवितस्य मायाम् ॥ १ ॥