2023-04-12 11:03:11 by Padmavati
This page has been fully proofread once and needs a second look.
नारायणीये
[स्कन्धः - १०
अयि ते
मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥ ३ ॥
अ
मस्तं प्रपञ्चं भक्षयितुं शीलमस्येति तथा तस्य ते मृदुपाशनतः क्षितिलवमात्रभक्षणेन
रुजा रोगो भवेत् ॥ ३ ॥
अयि दुर्विनयात्मक ! त्वया किमु मृत्सा
इति मातृगिरं चिरं विभो ! वितथां त्वं प्रतिजज्ञिषे हसन् ॥ ४ ॥
अयीति । वितथामयथार्
अयि ते सकलैर्विनिश्चिते विमतिश्चेद् वदनं विदार्यताम् ।
इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥ ५ ॥
अयीति । सकलैस्त्वत्सखिभिस्तवाग्रजेन च विनिश्चिते मृद्भोजने तवैकस्य
बिमतिबिंबा
विमतिर्विवादोऽस्ति चेत् सन्देहहानाय वदनमास्यं विदार्यतामिति मात्रा विभर्त्सि-
तोऽधिक्षिप्तः विकसत्पद्मनिभं यथा भवति तथा व्यदारयः ॥ ५ ॥
अयि[^१] मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।
पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ ६ ॥
अयीति । बहु अतिशयेन तर्पयन् प्रीणयन् अदीदृशः प्रदर्शयामासिथ ॥
कुहचिद् वनमम्बुधिः
मनुजा दनुजाः
कुहचिदिति । तवा[^२]न्तर्भागे कुहचित् कुत्रचित् ॥ ७ ॥
।
कलशाम्बुधिशायिनं पुनः पर
स्वपुर
[^१]. 'पि' क.ग पा
[^२]. 'द' ख. पा