This page has not been fully proofread.

१७६
 
नारायणीये
 
भवन शुकविडालान् वत्सकांश्चानुधावन्
कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥ ६ ॥
 
तदन्विति । आरात् समीपस्थासु निलयततिषु भवनान्तरेषु खेलन्
गच्छन् ॥ ६ ॥
 
[स्कन्धः - १०
 
गोपीनां भवदनुसरणैकचित्ततया गृहकृत्यादिष्वपि विस्मृतिर्जातेत्याह-
हलधरसहितस्त्वं यत्र यत्रोपयातो
 
विवशपतितनेत्रास्तत्र तत्रैव गोप्यः ।
 
विगलितगृहकृत्या विस्मृतापत्यभृत्या
 
मुरहर ! मुहुरत्यन्ताकुला नित्यमासन् ॥ ७ ॥
गोपीनां नवनीतादिपणेन त्वं तद्दर्शनार्थं नर्तनाद्यपि कृतवानसीत्याह-
प्रतिनवनवनीतं गोपिकादत्तमिच्छन्
कलपदमुपगायन् कोमलं कापि नृत्यन् ।
सदययुवतिलोकैरर्पितं सर्पिरश्नन्
 
वचन नवविपकं दुग्धमप्यापिवस्त्वम् ॥ ८ ॥
 
मम खलु बलिगेहे याचनं जातमास्ता-
मिह पुनरबलानामग्रतो नैव कुर्वे ।
इति विहितमतिः किं देव! सन्त्यज्य याच्यां
दधिघृतमहरस्त्वं चारुणा चोरणेन ॥ ९ ॥
 
ममेति । मम बलिगेहे प्राग् याचनं जातम् । तत्तु बलेर्बलित्वादेव नास्माकं
दैन्यापादकमित्यास्तां खल्वेतत् । इह तद्विपरीतानामबलानामग्रतस्तन्न कुर्वे इति
विहितमतिर्निश्चितचित्तश्चारुणा विचित्रोपायरचितेन चोरणेन स्तेयकर्मणा ॥ ९ ॥
 
तव दधिघृतमोपे घोषयोपाजनाना-
मभजत हृदि रोषो नावकाशं न शोकः ।
हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं
 
स मम शमय रोगान् वातगेहाधिनाथ ! ॥ १० ॥