This page has not been fully proofread.


 
नारायणीये
 
[स्कन्धः - १.
 

 
प्रसङ्ग इति चेद्, न, विद्याविद्ययोर्भेदादुभयोपपत्तेः । तथाहि विद्या नाम विक्षेप-

शक्तिप्रधानेश्वरोपाधिः, ययेश्वरः सृष्ट्यादि करोति । अविद्या नामावरणशक्तिप्रधाना

जीवोपाधिः, ययेश्वरः सन्नपि जीवस्तत्कृतोपाधिभेदेन संसारी भवति । अतो जीवे-

श्वरयोरेकत्वेऽप्यविद्यया संसारो विद्ययाँया[^१] च तदभावो नानुपपन्नः । अनादित्वान्नि-

र्गुणत्वाञ्च्चेश्वरस्य जरामरणादिसांसारिकधर्माश्च न भवन्ति, यथा स्वप्नादुत्थितस्य

स्वाप्नाः कर्तृत्वभोक्तृत्वादय इत्यलमतिप्रसङ्गेन । ननु कर्तृत्वभोक्तृत्वादिरात्मनः

स्वाभाविको धर्म<flag>शत</flag> न कदाचिदपि तेन बिवियोगः स्यादित्याशङ्क्याह--काल

देशाधिभ्यां निमुक्तमिति । कालतो योऽवधिर्देशतश्च, ताभ्यां निर्मुक्तं[^२], विरहित-

मित्यर्थः । ततश्च व्योमदमूर्तस्य कूटस्थस्य ब्रह्मणः क्रियादिसंयोगानुपपत्तेर्न कर्तृ-

त्वभोक्तृत्वे इत्यर्थः । नित्यत्वं च ब्रह्मणः कार्यप्रपञ्चस्योत्पत्तेः प्राक् पश्चादपि विद्य-

मानत्वम् । विभुत्वं च यथा मृत्सुवर्णादेर्घटकुण्डलादिषूपादानकारणत्वेनानुगमः,

तद्वत् सर्वोपादानस्य ब्रह्मणोऽपि सर्वत्र शरीरादौ कारणत्वेनानुस्यूतत्वात् सर्वव्या-

प्
तत्वम् । अतोऽनेन जगत्कारणं ब्रह्मेति[^३] अयावल्लक्ष्यभावि तटस्थलक्षणमप्यर्थादुक्तं

वेदितव्यम् । एवं लक्षणद्वयसिद्धत्स्य वस्तुनः प्रमाणापेक्षायामाह - --निगमेति ।

निगमा उपनिषदः, ता[^४]सां शतसहस्रमिति बहुत्वाभिप्रायम् । बहुभिरुपनिषद्वाक्यै-

रित्यर्थः । अस्पष्टं यथा भवति तथा निर्भास्यमानमिति, उपक्रमोपसंहारादिभिर्लि-

ङ्गैस्तात्पर्येणेण[^५] लक्षणया प्रतिपाद्यमानमित्यर्थः । यद्वा दृष्टमात्रेऽस्पष्टमिति सम्बन्धः।

वाक्यार्थज्ञाने सत्यपि विपरीतान्यथाभावनादि दिङ्मोह[^६]वत् सहसा न निवर्तते ।

अतः श्रवणमननादिना तन्निवृत्तावेव ब्रह्मज्ञानमनुभवपर्यवसाय्यवतिष्ठत इति

भावः । नन्वेवंभूतब्रह्मदर्शने[^७] सति किं फलं, तत्राह - --पुनरुरुपुरुषार्थात्मकमिति ।

पुनः ब्रह्मज्ञानानन्तरमित्यर्थः । उरुः पुरुषार्थो मोक्षः । तस्य चोरुत्वं दुःखानुषङ्गा-

भावात् कालदेशानवच्छेदाच्च परिपूर्णत्वम्, इतरपुरुषार्थानां कर्मजन्यतया तदभा-

वात्[^८] । पुरुषार्थात्मकमिति । ब्रज्ञानसमनन्तरमेव ब्रह्म पुरुषार्थरूपेणावतिष्ठत

इत्यर्थः । एवं ब्रह्मभूतस्य न पुनरावृत्तिरित्यभिप्रायेण ब्रह्म विशिनष्टि -- --नित्यमु
-
-
क्
तमिति । नित्यमेव मुक्तं मायातत्कार्योपरागरहितम् । परमार्थतोऽद्वितीयस्यावि-
-
 

-
 
[^
]. 'या त' क. पाठ:.
[^
]. 'क्तमिति वि' क. पाठ:.
[^
]. 'ति या' ख. पाठ:
[^
]. 'तेषां
श' ख. पाठ:
[^
]. 'ण प्र' क. पाठ:.
[^
]. 'हादिव' क. पाठ:.
[^
]. 'ने किं' क. पाठः.

[^
]. 'तूत् । ब्र' ख. पाठ:.