This page has been fully proofread once and needs a second look.

दशक्रम् - ४३]
 
तृणावर्तवधवर्णनम् ।
 
१६९
 
तावदिति । विदूरं दूरादेवोपकर्णितेन घोरघोषेण व्याजृम्भिन्या प्रवृद्धया

पांसुपटल्या च परिपूरिता दशाशा येन । वात्या वातसमूहस्तद्वपुस्तृणावर्ताख्यो

जनानां मानसहारी त्वं, तं त्वामेव जहार ॥ २ ॥
 

 
उद्दामपांसुतिमिराहतदृष्टिपाते
 

द्रष्टुं किमप्यकुशले पशुपाललोके ।

हा बालकस्य किमिति त्वदुपान्तमाप्ता
 

माता भवन्तमविलोक्य भृशं रुरोद ॥ ३ ॥
 

 
उद्दामेति । उद्दामाभ्यां पांसुतिमिराभ्यामाहतो दृष्टिपातो यस्य । अतः

किमपि द्रष्टुमकुशलेऽसमर्थे बालकस्य किं जातमिति ॥ ३ ॥
 

 
तावत् स दानववरोऽपि च दीनमूर्ति-

र्भावत्कभारपरिधारणलूनवेगः ।

सङ्कोचमाप तदनु क्षतपांसुघोषे
 

घोषे व्यतायत भवज्जननीनिनादः ॥ ४ ॥
 

 
तावदिति । दीनमूर्तिः क्षीणशरीरः । भावत्को भवदीयो भारो गुरुत्वं तस्य

परिधारणेन लूनवेगो नष्टगमनवेगः सङ्कोचं निश्चेष्टतामाप । तदनु अनन्तरं क्षता

नष्टाः पांसवो घोषश्च यस्मिन् तस्मिन् घोषे व्रजे व्यतायत व्याप्तोऽभूत् ॥ ४ ॥
 

 
रोदोपकर्णनवशादुपगम्य गेहं
 

क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः ।

त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु-

स्त्वय्यप्रमुञ्चति पपात वियप्रदेशात् ॥ ५ ॥
 

 
रोदेति। यशोदाया रोदोपकर्णनवशात् तस्या गेहमुपगम्य । कण्ठे बाहुभ्यां

बद्धं त्वां मुमुक्षुः । दीनः क्षीणजीवितः ॥ १ ॥
 

 
रोदाकुलास्तदनु गोपगणा बहिष्-

पाषाणपृष्ठभुवि देहमतिस्थविष्म् ।