This page has been fully proofread once and needs a second look.

परशुरामचारतवर्णनम् ।
आखेटोपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणै-

स्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः ।

गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि-

प्राणक्षेपसरोगोहतचमृमूचक्रेण वत्सो हृतः ॥ ५ ॥
 
दशकम् – ३६]
 

 
आखेटेति । आखेटोपगतो मृगयाप्रसङ्गेनाश्रमं गतः । सुरगवीसम्प्राप्तैः

सुरभिसकाशाल्लब्धैः सम्पद्गणैर्दिव्यैर्भोम्ग्यैः । पुरं माहिष्मतीं गतः । पुनर्दुर्मन्त्रिवाचा

गां तां सुरभिभिं क्रेतुं स्वीकर्तुम् । कुधिया (तेन सचिवेन ? 1) गवाहरणं रुन्धतो मुने-

र्जमदग्नेः प्राणक्षेपो वधस्तेन सरोषया गयावा हतं चमूचक्रं यस्य तेन सचिवेन

सुरभेर्वत्सो हृतो माहिष्मतीं नीतः ॥ ५ ॥
 
१४९
 

 
शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ संख्या समं

बिभ्रद् ध्यातमहोदरोपनिहितं चापं कुठारं शरान् ।

आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन्

वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्माप्रास्तुथाः सङ्गरम् ॥ ६ ॥
 

 
शुक्रेति । सख्या अकृतत्व्रणेन ध्यातेन महोदरेण गिरिशपार्षदेनोपनिहित-

मानीतं चापादिचतुष्टयं बिभ्रदारूढश्च सन् क्षितिपतावर्जुने । सम्प्रास्तुथा आर-

ब्धवान् ॥ ६ ॥
 

 
अथ सैन्यनाशे सत्यर्जुनः स्वयमेव श्रीपरशुराममापतदित्याह-
-
 
पुत्राणामयुतेन सप्तदशभिश्चाक्षौहिणीभिर्महा-

सेनानीभिरनेकमित्रनिवहैर्व्याजृम्भितायोधनः ।

सद्यस्त्वत्ककुठारवाबाणविदलन्निश्शेष सैन्योत्करो

भीतिप्रद्रुतनष्टशिष्टतनयस्त्वामापतद्धेहयः ॥ ७ ॥
 

 
लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह-

श्रीमद्भाडुबाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् ।