2023-04-08 10:40:56 by Padmavati
This page has been fully proofread once and needs a second look.
स्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः ।
गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि-
प्राणक्षेपसरो
दशकम् – ३६]
आखेटेति । आखेटोपगतो मृगयाप्रसङ्गेनाश्रमं गतः । सुरगवीसम्प्राप्तैः
सुरभिसकाशाल्लब्धैः सम्पद्गणैर्दिव्यैर्भो
गां तां सुर
र्जमदग्नेः प्राणक्षेपो वधस्तेन सरोषया ग
सुरभेर्वत्सो हृतो माहिष्मतीं नीतः ॥ ५ ॥
१४९
शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ
बिभ्रद् ध्यातमहोदरोपनिहितं चापं कुठारं शरान् ।
आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन्
वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्
शुक्रेति । सख्या अकृत
मानीतं चापादिचतुष्टयं बिभ्रदारूढश्च सन् क्षितिपतावर्जुने । सम्प्रास्तुथा आर-
ब्धवान् ॥ ६ ॥
अथ सैन्यनाशे सत्यर्जुनः स्वयमेव श्रीपरशुराममापतदित्याह-
पुत्राणामयुतेन सप्तदशभिश्चाक्षौहिणीभिर्महा-
सेनानीभिरनेकमित्रनिवहैर्व्याजृम्भितायोधनः ।
सद्यस्त्वत्ककुठार
भीति
लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह-
श्रीमद्