This page has been fully proofread once and needs a second look.

१४८
 
नारायणी
 
[ स्कन्धः - ९
 
अथ श्रीपरशुरामावतारमाह
 
--
 
सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं

ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् ।

सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे !

रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥ २ ॥
 
-
 

 
सत्यमिति । अर्जुनस्य वरमन्ते स्वेनैव वधम् । तच्छक्तिरर्जुनस्य शक्तिस्त-

न्मात्रेणानतम् ईषच्छमितब्रह्मोपद्रवम् ॥ २ ॥
 

 
लब्धाम्नायगणश्चतुर्दशवथा गन्धर्वराजे मना-

गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।

ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात् पितु-

स्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद वर॑द् वर[^१]म् ॥ ३ ॥
 

 
लब्धेति । चतुर्दशवया एव लब्ध अर्थज्ञानपर्यन्तमधीत आम्नायगणो येन

गन्धर्वराजे चित्ररथे मनागीषदासक्तामत एव जलानयने सविलम्बां मातरं रेणुकां

प्रति इमां जहीति तातस्य जमदग्नेराज्ञामतिगच्छन्त्यातेयतिक्रामन्तीति तथा तैः सोदरै-

र्
ज्येष्ठैः समं सहेमां रेणुकां मातरं छित्वा निगृह्य पुनः शान्तात् प्रसन्नात् पितुः

सकाशात् तेषां मातुश्रीर्भ्रतॄणां च जीवनयोगं वरमापिथ प्राप्तवान् ॥ ३ ॥
 

 
पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्

प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् ।

लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
 

प्राप्तो मित्रमथाकृतत्व्रणमुनिं प्राप्यागमः स्वाश्रमम् ॥ ४ ॥
 

 
पित्रेति । अथानन्तरं पित्रा जमदग्झिनिना मातू रेणुकाया मुदे प्रीत्यै स्तवेना-

हृतानीता वियद्धेनुः सुरभिर्यस्मिन् तस्मादाश्रमाद् भृगोः पितामहस्य गिरा प्रस्था

तस्य गौरीपतेः परशुं लब्ध्वा तेन गौरीप तिनोक्तम् । तस्मादेव महास्त्रादिकं प्राप्तः

सिंहमुखाद् रक्षितमकृतव्रणमुनिं मित्रं प्राप्य स्वाश्रममगमः ॥ ४ ॥
 

 
[^
]. 'रान्' घ. पाठ:.
 
ठः