This page has not been fully proofread.

दंशकम् - ३२]
 
मत्स्यावतारवर्णनम् ।
 
१३७
 
पुरेति । षष्ठान्तरस्य चाक्षुषमन्वन्तरस्यान्तेऽवसाने उद्यत्युद्भूते अत एवा-
काण्डकल्पेऽवान्तरप्रलये । अघित्सः विधातुमैच्छः ॥ १ ॥
 
सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।
कराञ्जलों स ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन वालमीनः ॥ २ ॥
सत्येति । नद्या कृतमालाया जले ॥ २ ॥
 
क्षिप्तं जले त्वां चकितं विलोक्य निन्थेऽम्बुपात्रेण मुनिः स्वगेहम् ।
स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो ! त्वम् ॥ ३ ॥
क्षिप्तमिति । आनशिषे व्याप्तोऽभूः ॥ ३ ॥
 
योगप्रभावाद् भवदाज्ञयैव नीतस्ततस्त्वं सुनिना पयोधिम् ।
पृष्टोऽमुना कल्पदिक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ॥ ४ ॥
 
योगेति । मुनिना राजर्षिणा । योगप्रभावात् तपश्शक्त्या । भवदाज्ञया
महामत्स्यं मामपीदानीमुदधिजले प्रक्षिपेत्येवंरूपया । कल्पदिक्षु प्रलयार्णव-
दर्शनोत्सुकम् ॥ ४ ॥
 
प्राप्ते त्वदुक्तेऽहनि वारिधारापरिष्लते भूमितले मुनीन्द्रः ।
सप्तर्षिभिः सार्धमपारवारिण्यघूर्णमानः शरणं ययौ त्वाम् ॥ ५ ॥
प्राप्त इति । अपारवारिणि प्रलयाब्धौ । उघूर्णमानः सम्भ्रान्तः ॥ ५ ॥
 
धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते ।
तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥ ६ ॥
 
धरामिति । ततस्त्वदादेशकरीं त्वत्प्रेरितां नौरूपिणीं भूमिम् । तेषु सत्य-
व्रतसप्तर्षिषु ॥ ६ ॥
 
झषाकृतिं योजनलक्षदीर्घा दधानमुच्चैस्तरतेजसं त्वाम् ।
निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वतुङ्गशृङ्गे तरणि ववन्धुः ॥ ७ ॥
झषाकृतिमिति । तरणि नावम् ॥ ७ ॥
 
१. 'प्युद' क. पाठ: