This page has not been fully proofread.

दशकम् - ३१]
 
वामनचरितवर्णनम् ।
 
भगवानुत्तरमाह-
पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये-
दित्युक्तेऽस्मिन् वरद ! भवते दातुकामेऽथ तोयम् ।
दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात् तं
 
मा मा देयं हरिरयमिति व्यक्तमेवावभाषे ॥ ४॥
 

 
पादेति । यदि न मुदितः सोऽसन्तुष्टो विष्टपैस्त्रिभिकैरपि न तुष्येत् ।
तोयं तोयपूर्वकं महीं दातुकामे दैत्याचार्यः शुक्रो मा मा देयमिति भविष्यन्त्रिपद-
क्रमणादिकथनपूर्वकमाबभाषे न्यषेधत् । ननु कथं काव्यस्य भगवत्प्रतिकूलाचर-
णमित्याशङ्कचाह – तव प्रेरणादिति । तदपि किमर्थमित्यत आह – परीक्षार्थिन
इति । बलेर्धर्मस्थैर्यपरीक्षार्थी त्वं तदन्तर्यामित्वेन प्रेरितवानित्यर्थः ॥ ४ ॥
 
-
 
याचत्येवं यदि स भगवान् पूर्णकामोऽस्मि सोऽहं
 
दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः ।
विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं
चित्रं चित्रं सकलमपि स प्रार्पयत् तोयपूर्वम् ॥ ५ ॥
 
१३५
 
याचतीति । शुक्रेण भ्रष्टैश्वर्यो भवेति शप्तोऽपि सकलं हरिरयं त्रैलोक्य-
माच्छिद्य शक्राय दास्यतीति गुरुवचनाद्विदिततत्त्वस्त्रैलोक्यं सकलं प्रार्पयत् ॥ ५ ॥
 
निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद्
व्यातन्वाने मुमुचुर्ऋषयः सामराः पुष्पवर्षम् ।
दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा-
मुच्चैरुञ्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ॥ ६ ॥
 
निःसन्देहमिति । पश्यतां विश्वभाजां सर्वेषु पश्यत्सु । तदिदं वामनरू-
पम् । विश्वाण्डभाण्डं ब्रह्माण्डकटाहमवधीकृत्य ववृधे ॥ ६ ॥
 
त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ
कुण्डीतोयैरसिचदपुनाद् यज्जलं विश्वलोकान् ।