This page has been fully proofread once and needs a second look.

[ स्कन्धः - ८
 
त्वत्त इति । त्वत्तः सुधाहरणस्य योग्यं फलं व्यर्थपरिश्रमं परेषु दैत्येषु ।

ते दैत्याः सुरैर्व्यगृह्णन् कलहं चक्रुः ॥ ६ ॥
 
नारायणाय
 

 
त्वं कालनेमिमथ मालिमुखाजघन्थ
 

शक्रो जघान बलिजम्भवलान् सपाकान् ।

शुष्कार्द्रदुष्करवधे नमुचौ च लूने
 

फेनेन नारदगिरा न्यरुणो रणं तम् ॥ ७ ॥
 

 
त्वमिति । शुष्केणार्द्रेण च दुष्करवधो नमुचिस्तस्मिन् उभयात्मकेन फेनेन

लूने छिन्नशिरस्के ब्रह्मणा प्रेषितस्य नारदस्य गिरा त्वं रणं न्यरुणः ॥ ७ ॥
 

 
योषावपुर्दनुजमोहनमाहितं ते

श्रुखात्वा विलोकनकुतूहलवान् महेशः ।

भूतैः समं गिरिजया च गतः पदं ते
 

स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥ ८ ॥
 

 
योषेति। ते योषावपुः स्त्रीरूपमाहितं कृतं श्रुत्वा ते पदं वैकुण्ठम् । अभि-

मतं योषिद्रूपदर्शनम् । अथो प्रार्थनानन्तरम् ॥ ८ ॥
 

 
आरामसीमनि च कन्दुकघातलीला-

लोलायमाननयनां कमनीं मनोज्ञाम् ।

त्वामेष वीक्ष्य विगलद्वसनां मनोभू-

वेगादनङ्गरिपुरङ्ग ! समालिलिङ्ग ॥ ९ ॥
 

 
आरामेति । विगलद्वसनां मारुतहृतदुकूलाम् । यद्यप्यनङ्गरिपुरयं,

तथापि मनोभूवेगात् त्वां समालिलिङ्ग ॥ ९ ॥
 

 
भूयोऽपि विद्रुतवतीमुपधाव्य देवो

वीर्यप्रमोक्षविकसत्परमार्थबोधः ।

त्व
न्मानितस्तव महत्त्वमुवाच देव्यै
 

तत्तादृशस्त्वमव वातनिकेतनाथ! ॥ १० ॥