This page has been fully proofread once and needs a second look.

दशकनू - Y
 
का त्वं मृगाक्षि! विभजस्व सुधामिमामि-

त्यारूढरागविवशानभियाचतोऽमून् ।

विश्वस्यते मयि कथं कुलटास्मि दैत्या !

इत्यालपन्नपि सुविश्वसितानतानीः ॥ ३ ॥
 

 
केति । हे दैत्याः ! अहं कुलटा पुंश्चल्यस्मि, भवद्भिः कथं मयि

विश्वस्यते इत्यालपन्नपि तदानीन्तनसप्रेमस्मितकटाक्षादिभिः
 
[^
 
] सुविश्वसिता-

नतानीः ॥ ३ ॥
 

 
मोदात् सुधाकलशमेषु ददत्सु सा त्वं

दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।

पङ्क्तिप्रभेदविनिवेशितदेवदैत्या
 

लीलाविलासगतिभिः समदाः सुधां ताम् ॥ ४॥
 

 
मोदादिति । यत्किञ्चिद् मया क्रियमाणं दुश्चेष्टितं सहध्वम् । पङ्क्तिप्र-

भेदेन द्विधा विनिवेशिता देवदैत्या यया सा तथा दैत्यान् वञ्चयितुं तद्विषयया

ली
लिया विलासेन गत्यातिसमीपसञ्चरणेन च समदाः सम्यक् सुरेभ्य एवाददाः ।

तां जरामरणहारिणीं सुधामित्यर्थः ॥ ४ ॥
 

 
अस्मास्वियं प्रणयिनीत्यसुरेषु तेषु
 

जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।

त्
वं भक्तलोकवशगो निजरूपमेत्य
 
-
 

स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥ ५ ॥
 

 
अस्मास्विति । असुरेषु तु अस्मास्वियं प्रणयिनी, अहो भाग्यम्, एषास्मान्

न वञ्चयेदिति। जोषं तूष्णीम् । स्वर्भानुं देवलिङ्गच्छन्नं चक्रेण व्यलाबीः
वीः
शिरोऽच्छिनः ॥ ५ ॥
 

 
त्वत्तः सुधाहरणयोग्यफलं परेषु
 

दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् ।

घोरेऽथ मूर्छति रणे बलिदैत्यमाया-

व्यामोहिते सुरगणे त्वमिहाविरासीः ॥ ६ ॥
 

 
[^
]. 'भिश्च सु' ग. पाठ:.
 
ठः