2023-03-28 14:18:30 by Padmavati
This page has been fully proofread once and needs a second look.
त्यारूढरागविवशानभियाचतोऽमून् ।
विश्वस्यते मयि कथं कुलटास्मि दैत्या !
इत्यालपन्नपि सुविश्वसितानतानीः ॥ ३ ॥
केति । हे दैत्याः ! अहं कुलटा पुंश्चल्यस्मि, भवद्भिः कथं मयि
विश्वस्यते इत्यालपन्नपि तदानीन्तनसप्रेमस्मितकटाक्षादिभिः
नतानीः ॥ ३ ॥
मोदात् सुधाकलशमेषु ददत्सु सा त्वं
दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।
पङ्क्तिप्रभेदविनिवेशितदेवदैत्या
लीलाविलासगतिभिः समदाः सुधां ताम् ॥ ४॥
मोदादिति । यत्किञ्चिद् मया क्रियमाणं दुश्चेष्टितं सहध्वम् । पङ्क्तिप्र-
भेदेन द्विधा विनिवेशिता देवदैत्या यया सा तथा दैत्यान् वञ्चयितुं तद्विषयया
लील
तां जरामरणहारिणीं सुधामित्यर्थः ॥ ४ ॥
अस्मास्वियं प्रणयिनीत्यसुरेषु तेषु
जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।
त्वं भक्तलोकवशगो निजरूपमेत्य
-
स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥ ५ ॥
अस्मास्विति । असुरेषु तु अस्मास्वियं प्रणयिनी, अहो भाग्यम्, एषास्मान्
न वञ्चयेदिति। जोषं तूष्णीम् । स्वर्भानुं देवलिङ्गच्छन्नं चक्रेण व्यला
शिरोऽच्छिनः ॥ ५ ॥
त्वत्तः सुधाहरणयोग्यफलं परेषु
दत्त्वा गते
घोरेऽथ मूर्छति रणे बलिदैत्यमाया-
व्यामोहिते सुरगणे त्वमिहाविरासीः ॥ ६ ॥
[^१]. 'भिश्च सु' ग. पा