This page has not been fully proofread.

६८ दशके रासक्रीडायां गोपीनां भगवत्समागमादानन्दपारवश्यवर्णनं,
प्रणयकोपवर्णनं, भगवत्कृतसान्त्वनवर्णनं च.
 
रासक्रीडायां कमनीयरूपधारिणा भगवता सह गोपीनां नृत्त-
गीतादिविलासवर्णनम् .
 
सुदर्शनाख्यविद्याधरस्य शापमोक्षवर्णनं, शङ्खचूडबधवर्णनं,
वृषभासुरवधबर्णनं च.
 
केशिवधवर्णनं, व्योमासुरवधवर्णनं च.
 
अक्रूरस्य गोकुलयात्रावर्णनं, वृन्दावनप्राप्तिवर्णनं, भगवत्स-
मागमवर्णनं, भगवत्कृतसत्कारादिवर्णनं च.
 
भगवतो मथुराप्रस्थानवर्णनं, यमुनाजले अक्रूरस्य भगवत्स्व-
रूपसाक्षात्कारादिवर्णनं च.
 
भगवतो मथुरापुरीप्रवेशवर्णनं, रजकनिग्रहवायकमालाकारानुग्र-
हवर्णनं, कुब्जानुग्रहवर्णनं धनुश्शालायां धनुर्भङ्गादिवर्णनं च.
कुवलयापीडवधवर्णनं, भगवतो मल्लरङ्गप्रवेशवर्णनं, मल्लयुद्ध-
वर्णनं, मल्लवधादिवर्णनं, कंसवधवर्णनं च.
उद्धवदूत्यवर्णनम् .
 
सैरन्ध्रयाम् उपश्लोकोत्पत्तिवर्णनं, जरासन्धादियुद्धवर्णनं, मुचु-
कुन्दानुग्रहवर्णनं च.
 
द्वारकावासवर्णनं, रुक्मिणीपरिणये भगवतः कुण्डिनमाप्तिवर्णनं च.
 
७१
 
७२
 
७४
 
७५
 
""
 
aur
 
39
 
७३ ११
 
39
 
4
 
B
 
""
 
39
 
७८
 
७९ रुक्मिणीपरिणयवर्णनम् .
८० स्यमन्तकोपाख्यानम् .
 
2
 
""
 
32
 
25
 
८२
 
८३
 
८४ समन्तपञ्चकयात्रावर्णनम् .
 
८५
 
"
 
99
 
23
 
सुभद्राहरणवर्णनं, कृष्णस्य महिष्यन्तरपरिग्रहवर्णनं, नरका-
सुरवधादिवर्णनं च.
 
उषापरिणयवर्णनं, बाणासुरयुद्धवर्णनं च
 
पौण्ड्रकवधवर्णनं, काशिपुरीदाहवर्णनं, बलभद्रप्रतापवर्णनं च.
 
3
 
जरासन्धवधवर्णनं, युधिष्ठिरराजसूयवर्णनं च.
साल्वादिवधवर्णनं, भारतयुद्धोपक्रमवर्णनं, भारतयुद्धवर्णनं च.