This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - ६
 
अयं च मरणभयाकुलः सन् हरिनामोच्चारितवान्, अत इतः परं न भवद्द-
ण्डनमर्हतीत्याह--
११०
 
अनेन भो ! जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता ।
यदग्रहीन्नाम भयाकुलो हरेरिति प्रभो ! त्वत्पुरुषा बभाषिरे ॥ ८ ॥
 
ननु नासौ म्रियमाणो हरिनामोच्चारितवान्, किन्तु पुत्रं तन्नामानमाजुहावैव ।
अतो न पापक्षय इत्याशङ्कयाह-
नृणामबुद्धयापि मुकुन्दकीर्तनं दहत्यघौघान् महिमास्य तादृशः ।
यथाग्निरेधांसि यथौषधं गदानिति प्रभो! त्वत्पुरुषा वभाषिरे ॥ ९ ॥
 
नृणामिति । इदं भगवन्नाम कीर्तितं सदशेषाघौघहरं चेति धिया नामो-
च्चारणीयम् । अतोऽन्यथाबुद्धयापि मुकुन्दकीर्तनमघौघान् दहति, दहनकणस्तूल-
पिण्डसञ्चयमिबोन्मूलयति । कथमस्य तादृशं सामर्थ्यमिति नानुयोजनीयम् ।
नाम्नो महिम्नः श्रूयमाणत्वाद् दृष्टत्वाच्चेत्याह – महिमेति । अस्य नाम्नस्तादृशोऽप-
रिच्छेद्यो महिमा विद्यते । तेषां सन्देहहानाय सदृष्टान्तमाह - यथेति । बालादिना
अबुद्ध्या निक्षिप्तोऽग्निः अबुद्धयोपयुक्त मौषधं च यथा ॥ १ ॥
 
इतीरितैर्याम्यभरपासृते भवद्भटानां च गणे तिरोहिते ।
भवत्स्मृति कञ्चन कालमाचरन् भवत्पदं प्रापि भवद्भटरसौ ॥ १० ॥
 
-
 
इतीति । इतीरितैः प्रतिबोधितैर्याम्यभटैरपासृतेऽपसरणे कृते सति भवद्भ-
टानां गणे समूहे तिरोहिते अन्तर्हिते च सति असावजामिलो गङ्गाद्वारे कस्मिंश्चिद्
देवसदने स्थित्वा कञ्चन कालं भवत्स्मृतिमाचरन् समाधिजये सति प्रादुर्भूतैस्तैरेव
भवत्पार्षदैर्लब्धसारूप्यो विमानेन भवत्पदं वैकुण्ठं प्रापि अनीयत ॥ १० ॥
 
स्वकिङ्करावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति ।
स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव! वातालयनाथ! पाहि माम् ॥ ११ ॥
 
स्वेति । यमकिकरास्तु स्वामिने सर्वे निवेदयामासुः । यमस्तु स्वकिङ्करा-
णाम वेदनेन शङ्कितः स्वभृत्यापराध: स्वस्मिन्नपि स्यादिति भीतः सन् त्वदङ्घ्रि-