This page has not been fully proofread.

दशकम् - २२]
 
अजामिलोपाख्यानम् ।
 
दुराशयस्येति । कुडुम्बासक्तचेतसोऽप्यस्य तदात्वे मरणदशायां निर्गतस्य
त्वदीयन।माक्षरमात्रस्येत्यनेन भक्तिश्रद्धावृत्तिवर्णव्यक्तैताद्यभावो व्यज्यते, तथापि
नारायणेत्यक्षरचतुष्टयस्य प्रभावाद् भवदीय पार्षदा विष्णुदूता अस्य पुरोऽभिपेतुः
प्रादुर्भूताः ॥ ४ ॥
 
अमुं च सम्पाश्य विकर्पतो भटान् विमुञ्चतेत्यारुरुधुर्बलादमी ।
निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥ ५॥
अमुमिति । अमुमजामिलं सम्पाश्य पाशेन गले बडा विकर्षतो भटान्
यमभटान् अमी विष्णुदूता बलाद् विमुञ्चतेत्यनेन वचनेनैवारुरुधुः । ते यमभ-
टास्तदीयमजा मिलस्येदं पापं निखिलं न्यवेदयन् ॥ ९ ॥
 
तु
 
भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिताः ! ।
न निष्कृतिः किं विदिता भवादृशामिति प्रभो ! त्वत्पुरुषा बभाषिरे ॥६॥
 
भवन्त्विति । अनन्तरं च त्वत्पुरुषा विष्णुदूता यमभटानिदमुत्तरं बभा-
षिरे भोः पण्डिताः ! सत्यं भवद्भिरुक्तानि पापान्यस्य भवन्तु, किन्तु निष्कृते
प्रायश्चित्ते कृतेऽपि कथं दण्डनमस्ति, अनेन च हरिनामग्रहणरूपं प्रायश्चित्तं
कृतमेव, भवादृशां युष्मद्विधैर्धर्मराजकिङ्करै निष्कृतिः किं न विदितेति ॥ ६ ।
 
ननु महतामपि पापानां नामग्रहणमात्रं प्रायश्चित्तमित्ययुक्तं, श्रौतस्मार्तादिप्रा-
यश्चित्तान।मतिक्लेशमात्ररूपाणां वैयर्थ्यप्रसङ्गादित्याशङ्कयाह-
श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् ।
अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो ! त्वत्पुरुषा वभाषिरे ॥ ७ ॥
 
श्रुतीत । तानि चान्द्रायणादीनि, आदिशब्देन तीर्थस्नानादि । एता
निष्कृतयः पापं पुनन्ति शोधयन्ति केवलं, न वासनां सजातीयकर्मोत्पादकं
संस्कारमपि लुनन्ति । ततश्च पुनरपि पापं कुर्वन्ति । एवं चान्द्रायणादीनां पापा-
त्यन्तिकनिवर्तकत्वाभावान्न मुख्यप्रायश्चित्तत्वम् । अनन्तस्य हरेः सेवा स्मरणकीर्त
नादि तु द्वयीं पापं तद्वासनां च निकृन्तति उन्मूलयति ॥ ७ ॥
 
१. 'क्त्याद्य' क. ग. पाठ:. २. 'त्यादिव' क. पाठ: