This page has been fully proofread once and needs a second look.

दशकम् - १८]
 
अथ पृथुचरितवर्णनम् ।
 
पृथुचरितकथनाय वेनकथानाय वेनकथां प्रस्तौति -
 
-
 
१.
 
--
 
जातस्य ध्रुवकुल एव तुनकीर्ते-
ङ्गकीर्ते-
रङ्ग
स्य व्यजनि सुतः स वेनामा ।

य[^१]
द्दोषव्यथितमतिः स राजवर्य-

स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ १ ॥
 

 
जातस्येति । ध्रुकुल एव जातस्याङ्गनाम्नो राज्ञः सुनीथायां बेवेननामा सुतो-

जानजनि, यस्य वेनस्य दोषेणाधार्मिकत्येवेन व्यथितो निर्विग्ण्णः सोऽङ्गनामा राजवर्यो

वनं गतः । निशीथे जनैरलक्षितो गत इति द्रष्टव्यम् ॥ १ ॥
 

 
वेनस्याधार्मिकत्वं प्रपञ्चयति -
पा
--
 
पा[^२]
पोऽपि क्षितितलपालनाय वेनः

पौराद्यैरुपनिहितः कठोरवीर्यः ।

सर्वेभ्यो निजबलमेव सम्पर्शसन्
 
प्रशंसन्
भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ २ ॥
 

 
पाप इति । उपनिहितः सिंहासने संस्थाप्याभिषिक्तः ॥ २ ॥
 

 
अथ सज्जननिन्दयेश्वरनिन्दया चासौ मुनिशापाग्निनिर्दग्धोऽभूदित्याह-
-
 
सम्माप्राप्ते हितकथनाय तापसौधे
 

मत्तोऽन्यो भुवनपतिर्न कञ्चनेति ।

त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
 

शापाग्नौ शलभदशामनायि वेनः ॥ ३ ॥
 

 
अथ पृथ्ववतारमाह
 
--
 
तन्नाशात् खलजन
भीरुकैर्मुनीन्द्र-
रै-
स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।

त्यक्ताघे परिमथिताद थोरुदण्डाद्
 

दोर्दण्डे परिमथिते त्वमाविरासीः ॥ ४ ॥
 

 
१. 'त'
मूलपाठ:. ठः
२. 'बालोऽपि' क. पाठ:.
 
९७
 
-
 
ठः