This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - ३
 
परमेति । सकलभयानां संसारदुःखस्यापि विनेत्रीं विनयनमुपशमं कर्त्रीरीं समू-

लोन्मूलनीमित्यर्थः । सर्वकामानभीष्टार्थानुपनयति प्रापयतीति सर्वकामोपनेत्री, ताम्।

दृढं निश्चयेन । तत् तस्माद्, यस्माद् भयनिवृत्तयेऽभीष्टप्राप्त्यै च त्वद्भक्तिरेव

प्रार्थनीयेति निस्संशयं त्वयोक्तं, तस्मादित्यर्थः । उपाधत्स्व सङ्क्रामय । भक्तिं

प्रेमलक्षणाम् ॥ १० ॥ ८३ ॥
 

 
इति कपिलोपाख्यानं पञ्चदशं दशकम् ।
 

 
इति नारायणीयस्तोत्रव्याख्यायां
 
८८
 

 
भक्तप्रियाख्यायां
 

 
तृतीयस्कन्धपरिच्छेदः ।
 

 
आदितः श्लोकसङ्ख्या १५८.