This page has been fully proofread once and needs a second look.

दशकम् - १५]
 
कपिलोपाख्यानम् ।
 
चोऽप्यर्थे । सोऽपि काले पुण्यक्षये सति निपतति पुनरावर्तते । दक्षिणाध्वोपगामी

धूमादिमार्गगमनशीलः । धूमादिमार्गगमनागमनप्रकारश्चेत्थं--केवलकाम्यकर्मकृज्जीवः

प्रारब्धावसाने चक्षुरादीन्द्रियद्वारा लिङ्गशरीरेण निर्गच्छति । तं च धूमाभिमानिनी

देवता राज्त्र्यभिमानिदेवताहस्ते प्रयच्छति, रात्रिकालाभिमानिनी देवता कृष्णपक्षाभि-

मानिदेवतायै, सा च दक्षिणायनषण्मासाभिमानिन्यै । सा च पितृलोकमार्गेणाकाशे

चन्द्रमसं सन्निधापयति । तत्र यावत्सुकृतावसानं स्वर्गसुखमनुभूय भूमौ पतिष्यन्

प्रथममाकाशमार्गे पतित्वा ततो वायुधूमाम्रैदृभ्र[^१]वृष्टिक्रमेणौषधीषु पतति[^२] । ओषधीभ्यः

अन्नमन्नाद्रेतो भूत्वा स्त्रीयोनिं गतः शरीरी भवतीति । यदि पुण्यशेषस्तर्हि

ब्राह्मणादियोनौ, पापशेषस्तर्हि चण्डालादियोनौ च जायते । तर्हि किं कुर्वन्नुत्त-

रायणमार्गेण यातीत्यत आह --मयीति । मयीश्वरे निहितं समर्पितम् अकामं काम्य-

निषिद्धव्यतिरिक्तं कर्म नित्यनैमित्तिकप्रायश्चित्तोपासनरूपम् । तुरेवार्थे । उदक्प-

थार्थमार्चरादिमांमार्गप्राप्तिफलकामति यावत् ॥ ८ ॥
 

 
अथ भगवत्प्रयाणं देवहूतेर्मोक्षप्राप्तिं चैकेन श्लोकेनाह--

 
इति सुविदितवेद्यां देव! हे देवहूति
तिं
कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः ।

विमलमतिरथासौ भक्तियोगेन मुक्ता
 

त्वमपि जनहितार्थं वर्तसे प्रागुदीच्याम् ॥ ९ ॥
 

 
इतीति । सुविदितं सम्यगवधृतं वेद्यं वस्तु ब्रह्म तत्प्राप्तिसाधनं च यया

ताम् । अथ त्वद्गमनानन्तरम् । असौ देवहूतिः । त्वमपि कपिलोऽपि जनहितार्
थं
त्रैलोक्यरक्षायै प्रागुदीच्यां दिशि वर्तसे ॥ ९ ॥
 

 
अथ कापिलमुपसंहरन् भक्तिं प्रार्थयते -
--
 
परम ! किमु बहूक्त्या त्वत्पदाम्भोजभक्ति
तिं
सकलभयविनेत्रीं सर्वकामोपनेत्रीम् ।

वदास खलु दृढं त्वं तद् विधूयामयान् मे

गुरुपवनपुरेश! त्वय्युपाधत्स्व भक्तिम् ॥ १० ॥
 

 
[^
]. 'भ्रमेघवृ' क. पाठः.
[^
]. 'ति । अभ्रं जलं बि (भ्रति ? भर्ति) वर्षति मेघ इति भेदः ।
ओ' क. पाठः.