This page has not been fully proofread.

८६
 
[स्कन्धः - ३
 
शरीरं नीत्वा पाशैर्गले बढाकृप्य त्रिभिर्मुहूर्तेर्नवनवतिसहस्रयोजनदूरे यमसदनं
प्रापितोऽष्टाविंशतिकोटिनरकभेदान् पापतारतम्येनानुभूयानन्तरं तृणादिषु विंश-
तिलक्षं जन्मान्यवाप्य जलजन्तुषु नवलक्षं कृमिजातिप्वेकादशलक्षं पक्षिजातिषु
दशलक्षं चतुष्पाज्जातिषु सप्तकोटिजन्मानि चावाप्यानन्तरं मनुष्यजातिषु चतुर्लक्ष
ब्राह्मणजातिषु हीनमध्योत्तमतया शतं च जन्मान्यवाप्य तत्र पुनरपि पापकृचेन्न-
रकेषु पतति" इति ॥ ६ ॥
 
सम्प्रति समाभ्यां पुण्यपापाभ्यां पुनः पुनर्मर्त्यलोकप्राप्तिमाह-
युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे
 
प्रसवगलितवोधः पीडयोल्लङ्घ्य वाल्यम् ।
पुनरपि वत मुह्यत्येव तारुण्यकाले
 
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ७ ॥
 
नारायणीये
 
युवतीति । मातुर्गर्भे विण्मूत्रगर्ते खिन्नः कटुम्लक्षारोप्णैर्मातृभुक्तान्नपा-
नादिभिः कृमिभिश्चोपद्रुतः अकाण्डे दुःखप्रतीकारकरणासम्भवकाले जातबोधः
गर्भस्थः सप्तमे मासि दैवाल्लब्धस्मृतिर्भवति । तथापि जीवः किं नाम करोति ।
प्रसवे सूतिमारुतनोदनेन योनियन्त्रनिप्पीडनेन च गलितोऽपगतो जन्मशतसञ्चित -
कर्मविषयो बोधो यस्य । पुनश्च पीडयेष्टानिष्टप्राप्तिपरिहारासामर्थ्यसम्भूतेन दुःखेन
सह बाल्यमुल्लङ्घय पुनरपि तारुण्यकाले भगवद्भजनसामर्थ्ये सत्यपि मुह्यत्येव ।
कामक्रोधपराधीनः सन् काम्यं निषिद्धं वा कर्म कुर्वाणस्तमो विशतीत्यर्थः ॥ ७ ॥
 
केवलेन पुण्येन स्वर्गादिगतिं दर्शयति-
पितृसुरगणयाजी धार्मिको यो गृहस्थः
सच निपतति काले दक्षिणाध्वोपगामी ।
माय निहितमकामं कर्म तूदक्पथार्थ
 
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ८ ॥
 
पित्रिति । भगवर्द्धर्मविमुखतया पितॄन् सुरगणांश्च सर्वकाम्यादिफलकामनया
यष्टुं शीलमस्येति तथा । धार्मिकः निषिद्धकर्मपरित्यागेन केवलविहितकर्मानुष्ठाता ।