2023-02-27 20:09:30 by ambuda-bot
This page has not been fully proofread.
  
  
  
  +
  
  
  
   
  
  
  
नामरूपज्ञानम्
   
  
  
  
५९. गम्भारी
   
  
  
  
१. गम्भारी ( भा० )
   
  
  
  
Gambhāri
   
  
  
  
– गं गतिं बिभर्तीति ।
   
  
  
  
२. कट्फला (रा०) – कट्फलस्येव फलमस्याः ।
   
  
  
  
३. काश्मरी (भा०) – काशते प्रकाशते इति ।
   
  
  
  
—
   
  
  
  
४. काश्मीरी (सो०) - कश्मीरादिप्रदेशेषु जायमानत्वात् ।
   
  
  
  
-
   
  
  
  
५. कृष्णवृन्ता ( भो०) – कृष्णं वृन्तमस्याः ।
   
  
  
  
-
   
  
  
  
६. पीतरोहिणी (भा०) – त्वचः पीतत्वात् ।
७. भद्रपर्णी (भा० ) – भद्राणि पर्णान्यस्याः ।
   
  
  
  
८. महाकुम्भी (नि०) – कुम्भीसदृशी बृहदाकारा ।
   
  
  
  
-
   
  
  
  
९. महाकुसुमका ( भा० ) – महान्ति कुसुमान्यस्याः ।
१०. वातहृत् (सो०)–वातनाशिनी ।
   
  
  
  
११. श्रीपर्णी (भा० ) - श्रीमन्ति पर्णान्यस्याः ।
   
  
  
  
१२. सर्वतोभद्रा (अ०) – सर्वतः कल्याणकारिणी ।
   
  
  
  
१३. सुफला (रा०) – शोभनं फलमस्याः ।
   
  
  
  
-
   
  
  
  
७१
   
  
  
  
१४. स्थूलत्वचा (रा०) – स्थूलवल्कला ।
   
  
  
  
१५. हीरा (भा०) – हिनोति वर्धते वर्धयति च शरीरं रसायनत्वात्, 'हि
गतौ वृद्धौ च' ।
   
  
  
  
Gambhārī ( Gmelina arborea Linn. ) is a beau-
tiful tree ( kāśmarī ) like kumbhī ( manākumbhī )
growing fastly (gambhari, hīrā ) found in kashmir
etc. ( kāśmirī ) and useful in many ways ( sarvato-
bhadrā ). Bark is thick (sthūlatvacā ) and yellowish
(pītarohini ). Leaves are beautiful (Śiiparni, bhadra-
  
नामरूपज्ञानम्
५९. गम्भारी
१. गम्भारी ( भा० )
Gambhāri
– गं गतिं बिभर्तीति ।
२. कट्फला (रा०) – कट्फलस्येव फलमस्याः ।
३. काश्मरी (भा०) – काशते प्रकाशते इति ।
—
४. काश्मीरी (सो०) - कश्मीरादिप्रदेशेषु जायमानत्वात् ।
-
५. कृष्णवृन्ता ( भो०) – कृष्णं वृन्तमस्याः ।
-
६. पीतरोहिणी (भा०) – त्वचः पीतत्वात् ।
७. भद्रपर्णी (भा० ) – भद्राणि पर्णान्यस्याः ।
८. महाकुम्भी (नि०) – कुम्भीसदृशी बृहदाकारा ।
-
९. महाकुसुमका ( भा० ) – महान्ति कुसुमान्यस्याः ।
१०. वातहृत् (सो०)–वातनाशिनी ।
११. श्रीपर्णी (भा० ) - श्रीमन्ति पर्णान्यस्याः ।
१२. सर्वतोभद्रा (अ०) – सर्वतः कल्याणकारिणी ।
१३. सुफला (रा०) – शोभनं फलमस्याः ।
-
७१
१४. स्थूलत्वचा (रा०) – स्थूलवल्कला ।
१५. हीरा (भा०) – हिनोति वर्धते वर्धयति च शरीरं रसायनत्वात्, 'हि
गतौ वृद्धौ च' ।
Gambhārī ( Gmelina arborea Linn. ) is a beau-
tiful tree ( kāśmarī ) like kumbhī ( manākumbhī )
growing fastly (gambhari, hīrā ) found in kashmir
etc. ( kāśmirī ) and useful in many ways ( sarvato-
bhadrā ). Bark is thick (sthūlatvacā ) and yellowish
(pītarohini ). Leaves are beautiful (Śiiparni, bhadra-