This page has been fully proofread once and needs a second look.

४. घनस्कन्धः (ध०) — घनो दृढः स्कन्धोऽस्य
५. रक्ताम्रः (रा०) – रक्ताभफलत्वात् ।
६. लाक्षावृक्षः (ध०)– लाक्षायुतो वृक्षः, कृमयोऽत्र लाक्षां निर्मान्ति ।
७. वनाम्रः (रा०) – वने जात आम्रसदृशः ।
८. सुकोशकः (भा०) – शोभनो बीजकोशोऽस्य ।
 
Kośāmra ( Schleichera trijuga willd. ) is a big
tree (ghanaskandha ) growing wild ( vanāmra ). It
bears fruits like mango but small (kṣudrāmra ) and
reddish (raktāmra) having sapy aril on seeds
(kośāmra, sukoşaka ). It is an important host plant
for lac insects ( kṛmivṛksa, lākṣāvṛkṣa ).
 
Specific characters
 
1. Plant- big tree, growing wild. 312

2. Fruits — like those of mango but small and
reddish.

3. Seeds — with sapy aril.

4. Use—important host plant for lac insects.

५७. <entry>खदिर:</entry> Khadira
 
१. खदिर: (भा०) खदति स्थिरं तिष्ठति हिनस्ति च रोगानिति: 'खद
स्थैर्ये हिंसायां च' ।
२. कण्टकी (भा०) – कण्टकाः सन्त्यस्य ।

३. कुष्ठघ्नः (अ०) – कुष्ठं हन्तीति ।

४. गलरोगनुत् (सो०) - गलरोगनाशकः ।
 
५७. खदिर: Khadira
 
१. खदिर: (भा०) खदति स्थिरं तिष्ठति हिनस्ति च रोगानिति: 'खद
स्थैर्ये हिंसायां च' ।
 
२. कण्टकी (भा०) – कण्टकाः सन्त्यस्य ।
 
P