2023-04-18 13:25:44 by Akshatha
This page has been fully proofread once and needs a second look.
  
  
  
  ४. घनस्कन्धः (ध०) — घनो दृढः स्कन्धोऽस्य
  
  
  
५. रक्ताम्रः (रा०) – रक्ताभफलत्वात् ।
६. लाक्षावृक्षः (ध०)– लाक्षायुतो वृक्षः, कृमयोऽत्र लाक्षां निर्मान्ति ।
७. वनाम्रः (रा०) – वने जात आम्रसदृशः ।
८. सुकोशकः (भा०) – शोभनो बीजकोशोऽस्य ।
   
  
  
  
Kośāmra ( Schleichera trijuga willd. ) is a big
tree (ghanaskandha ) growing wild ( vanāmra ). It
bears fruits like mango but small (kṣudrāmra ) and
reddish (raktāmra) having sapy aril on seeds
(kośāmra, sukoşṣaka ). It is an important host plant
  
  
  
for lac insects ( kṛmivṛksṣa, lākṣāvṛkṣa ).
  
  
  
   
  
  
  
Specific characters
   
  
  
  
1. Plant- big tree, growing wild.312
  
  
  
  
  
  
  
2. Fruits — like those of mango but small and
reddish.
  
  
  
  
  3. Seeds — with sapy aril.
  
  
  
  
  
  
  
  4. Use—important host plant for lac insects.
  
  
  
  
  
  
  
५७. <entry>खदिर:</entry> Khadira
   
  
  
  
१. खदिर: (भा०) खदति स्थिरं तिष्ठति हिनस्ति च रोगानिति: 'खद
स्थैर्ये हिंसायां च' ।
२. कण्टकी (भा०) – कण्टकाः सन्त्यस्य ।
३. कुष्ठघ्नः (अ०) – कुष्ठं हन्तीति ।
  
  
  
  
  
  
  
४. गलरोगनुत् (सो०) - गलरोगनाशकः ।
  
  
  
   
  
  
  
५७. खदिर: Khadira
   
  
  
  
१. खदिर: (भा०) खदति स्थिरं तिष्ठति हिनस्ति च रोगानिति: 'खद
स्थैर्ये हिंसायां च' ।
   
  
  
  
२. कण्टकी (भा०) – कण्टकाः सन्त्यस्य ।
   
  
  
  
P
   
  
  
  
  
५. रक्ताम्रः (रा०) – रक्ताभफलत्वात् ।
६. लाक्षावृक्षः (ध०)– लाक्षायुतो वृक्षः, कृमयोऽत्र लाक्षां निर्मान्ति ।
७. वनाम्रः (रा०) – वने जात आम्रसदृशः ।
८. सुकोशकः (भा०) – शोभनो बीजकोशोऽस्य ।
Kośāmra ( Schleichera trijuga willd. ) is a big
tree (ghanaskandha ) growing wild ( vanāmra ). It
bears fruits like mango but small (kṣudrāmra ) and
reddish (raktāmra) having sapy aril on seeds
(kośāmra, suko
for lac insects ( kṛmivṛk
Specific characters
1. Plant- big tree, growing wild.
2. Fruits — like those of mango but small and
reddish.
५७. <entry>खदिर:</entry> Khadira
१. खदिर: (भा०) खदति स्थिरं तिष्ठति हिनस्ति च रोगानिति: 'खद
स्थैर्ये हिंसायां च' ।
२. कण्टकी (भा०) – कण्टकाः सन्त्यस्य ।
३. कुष्ठघ्नः (अ०) – कुष्ठं हन्तीति ।
४. गलरोगनुत् (सो०) - गलरोगनाशकः ।
५७. खदिर: Khadira
१. खदिर: (भा०) खदति स्थिरं तिष्ठति हिनस्ति च रोगानिति: 'खद
स्थैर्ये हिंसायां च' ।
२. कण्टकी (भा०) – कण्टकाः सन्त्यस्य ।
P