2023-04-14 12:59:56 by Akshatha
This page has been fully proofread once and needs a second look.
  
  
  
  puṣpa ). The fruits are big ( tṛnaśūṇya ), edible and
  
  
  
liked by jackals ( jambūka ).
   
  
  
  
Specific characters
1. Leaves—saw-like.
2. Flowers—pin-pointed, fragrant and covered
with pollen grains.
3. Fruits — big, edible.
   
  
  
  
५५.<entry> कोकिलाक्षः</entry>Kokilākṣa
   
  
  
  
१. कोकिलाक्ष: (भा०) –कोकिलस्याक्षीव अक्षाणि बीजान्यस्य ।
  
  
  
  
  २. अध्यण्डः (अ०) – शुक्रवर्धकत्वात् ।
  
  
  
३. इक्षुगन्धा (रा० ) – इक्षोरिव गन्धोऽस्य ।
४. इक्षुरकः (अ०) — इक्षोर्गन्धं रातीति ।
  
  
  
  
  ५. कण्टगुच्छ: (सो०) – कण्टकाः गुच्छेऽस्य ।
  
  
  
६. काण्डेक्षुः (भा०) – काण्डेनेक्षुसदृशः पर्ववान् ।
  
  
  
  
  
  
  
७. क्षुरः (भा०) –कण्टकित्वाद्वेधनशीलः ।
  
  
  
  
  ८. तालमखान्नम् (प्रि०) – तालजं पल्वलजं मखान्नम् ।
  
  
  
९. तिलकण्टकः (भा०) - तिलस्येव क्षुपः परं कण्टकितः ।
१०. पिच्छिला (रा०) – बीजानां पिच्छिलत्वात् ।
११. प्लीहशत्रुः (श०) – प्लीहोदरनाशकः ।
१२. शृंखलिका (रा०) – काण्डस्य पर्ववत्त्वात् ।
१३. सुखरः (सो०) – अतिशयपरुषत्वात् ।
   
  
  
  
  -
  
  
  
   
  
  
  
  Kokilāksṣa ( Astercantha longifolia Nees. ) is a
  
  
  
plant growing in watery ditches (tālamakhānna ),
  
  
  
   
  
  
  
  
liked by jackals ( jambūka ).
Specific characters
1. Leaves—saw-like.
2. Flowers—pin-pointed, fragrant and covered
with pollen grains.
3. Fruits — big, edible.
५५.<entry> कोकिलाक्षः</entry>Kokilākṣa
१. कोकिलाक्ष: (भा०) –कोकिलस्याक्षीव अक्षाणि बीजान्यस्य ।
३. इक्षुगन्धा (रा० ) – इक्षोरिव गन्धोऽस्य ।
४. इक्षुरकः (अ०) — इक्षोर्गन्धं रातीति ।
६. काण्डेक्षुः (भा०) – काण्डेनेक्षुसदृशः पर्ववान् ।
७. क्षुरः (भा०) –कण्टकित्वाद्वेधनशीलः ।
९. तिलकण्टकः (भा०) - तिलस्येव क्षुपः परं कण्टकितः ।
१०. पिच्छिला (रा०) – बीजानां पिच्छिलत्वात् ।
११. प्लीहशत्रुः (श०) – प्लीहोदरनाशकः ।
१२. शृंखलिका (रा०) – काण्डस्य पर्ववत्त्वात् ।
१३. सुखरः (सो०) – अतिशयपरुषत्वात् ।
plant growing in watery ditches (tālamakhānna ),