This page has not been fully proofread.

Nāmarūpajñānam
 
puspa ). The fruits are big ( trnaśūnya ), edible and
liked by jackals ( jambūka ).
 
Specific characters
 
1. Leaves—saw-like.
 
2. Flowers—pin-pointed, fragrant and covered
 
with pollen grains.
3. Fruits — big, edible.
 
५५. कोकिलाक्षः
 
Kokilākşa
 
१. कोकिलाक्ष: (भा०) –कोकिलस्याक्षीव अक्षाणि बीजान्यस्य ।
 
२. अध्यण्डः (अ०) – शुक्रवर्धकत्वात् ।
३. इक्षुगन्धा (रा० ) – इक्षोरिव गन्धोऽस्य ।
४. इक्षुरकः (अ०) — इक्षोर्गन्धं रातीति ।
 
५. कण्टगुच्छ: (सो०) – कण्टकाः गुच्छेऽस्य ।
६. काण्डेक्षुः (भा०) – काण्डेनेक्षुसदृशः पर्ववान् ।
 
७. क्षुरः (भा०) –कण्टकित्वाद्वेधनशीलः ।
 
८. तालमखान्नम् (प्रि०) – तालजं पल्वलजं मखानम् ।
९. तिलकण्टकः (भा०) - तिलस्येव क्षुपः परं कण्टकितः ।
१०. पिच्छिला (रा०) – बीजानां पिच्छिलत्वात् ।
११. प्लीहशत्रुः (श०) – प्लीहोदरनाशकः ।
१२. शृंखलिका (रा०) – काण्डस्य पर्ववत्त्वात् ।
१३. सुखरः (सो०) – अतिशयपरुषत्वात् ।
 
-
 
Kokilāksa ( Astercantha longifolia Nees. ) is a
plant growing in watery ditches (tālamakhānna ),