This page has not been fully proofread.

JOA
नामरूपज्ञानम्
 
RM
 
Valm
 
Krsnajīraka ( Carum carvi Linn. ) grows on high
altitude particularly in the region of Kashmir (käśmi-
rajirakā ) Fruits are highly aromatic ( bahugandha.
sugandhi ) and black in colour ( kāli, krsnajira ). It
is digestive ( jaranā ), improves relish ( rucyā ) and
1
expels eructations ( udgāraśodhana ).
 
Specific characters
 
1. Habitat-high altitude.
 
2. Fruits- black, highly aromatic.
 
Drac
 
3. Action — digestive, relishing and expels eruc-
tations.
 
0336
 
६५
 
५४. केतक: Ketaka
 
१. केतक: (भा०) -केतयति निवासयति गन्धमिति ।
२+ क्रकचच्छदः (भा०) –क्रकचः करपत्रमिव छदाः पत्राण्यस्य ।
३. जम्बूक: (भा०) - जम्यतेऽद्यते फलमस्य; जम्बुकप्रियो वा ।
४. तृणशून्यम् (कै०) – तृणजातीयं शून्यं परिवृद्धं फलमस्य ।
५. रजःपुष्पः (नि०) – रजोवृतानि पुष्पाण्यस्य ।
६. सुगन्धः (कै०) – शोभनो गन्धोऽस्य ।
 
-
 
७. सूचिकापुष्पः (भा०) – सूचीवत् तीक्ष्णाग्राणि पुष्पाण्यस्य ।
 
Ketaka ( Pandanus odoratissimus Roxb. ) is
characterized by saw-like leaves (krakacacchada) and
fragrant (sugandha, ketaka ), Pin-pointed ( sūcika-
puspa ) flowers covered with pollen grains (rajah-