This page has been fully proofread once and needs a second look.

नामरूपज्ञानम्
 
६३
 
३. महारजनम् (अ०को०) – रज्यतेऽनेनेति रजनम्, मर्हच्च तद् रजनं
 

महारजनम् ।
 

४. लट्वा (कै०)–लट्वाकारपुष्पत्वात्, लट्वावत् गतिशीलत्वाद्
 

वा ।
 

५. वस्त्ररञ्जकम् (भा० ) – वस्त्रं रञ्जयतीति ।

६. वह्निशिखम् (भा० ) – वह्नेरिव शिखाऽस्य ।
 
-
 
arda
 
2)
 
sindq
 

 
Kusumbha (Carthamus tinctorius Linn.) has

saffron-coloured flowers ( vahniśikha, kamalottara )

used commonly for dyeing clothes (mahārajana,

vastrarañjaka ).
FAIR
walioy
 
wolt &

 
Specific characters dig badrid -शांजी ६

1. Flowers—saffron-coloured, used for dyeing.
 

 
५२. <entry>कूष्माण्डम्
 
</entry> Kusūṣnda
 
ṇḍa
 
१. कूष्माण्डम् (भा०) – कु नास्ति ऊष्मा अण्डेषु बीजेष्वस्य ।

२. कुम्भफला (ध०) – कुम्भवत् फलमस्य ।

३. पीतपुष्पम् (भा०) – पीतं पुष्पमस्य ।

४. पुष्पफलम् (भा०) – पुष्पसहितं फलमस्य ।

५. बृहत्फलम् (भा०) – फलस्य बृहदाकारत्वात् ।

६. वल्लीफ़लोत्तमम् (प्रि०) – वल्लीफलेषु श्रेष्ठम्, यथोक्तं राज-

निघण्टौ– 'कूष्माण्डं प्रवरं वदन्ति भिषजो वल्ली-

फलानां पुनः' इति ।
 
(1)
 

७. सोमसृष्टा (ध०) – सोमेन सृष्टा जलभूयिष्ठेत्यर्थः ।

८. स्थिरफला (कै० ) – स्थिरं दृढं फलमस्याः ।