This page has not been fully proofread.

नामरूपज्ञानम्
 
६३
 
३. महारजनम् (अ०को०) – रज्यतेऽनेनेति रजनम्, मर्हच्च तद् रजनं
 
महारजनम् ।
 
४. लट्वा (कै०)–लट्वाकारपुष्पत्वात्, लट्वावत् गतिशीलत्वाद्
 
वा ।
 
५. वस्त्ररञ्जकम् (भा० ) – वस्त्रं रञ्जयतीति ।
६. वह्निशिखम् (भा० ) – वह्नेरिव शिखाऽस्य ।
 
-
 
arda
 
2)
 
sindq
 
Kusumbha Carthamus tinctorius Linn.) has
saffron-colured flowers ( vahniśikha, kamalottara )
used commonly for dyeing clothes (mahārajana,
vastrarañjaka ).
FAIR
walioy
 
wolt &
Specific characters dig badrid -शांजी ६
1. Flowers—saffron-coloured, used for dyeing.
 
५२. कूष्माण्डम्
 
Kusmānda
 
१. कूष्माण्डम् (भा०) – कु नास्ति ऊष्मा अण्डेषु बीजेष्वस्य ।
२. कुम्भफला (ध०) – कुम्भवत् फलमस्य ।
३. पीतपुष्पम् (भा०) – पीतं पुष्पमस्य ।
४. पुष्पफलम् (भा०) – पुष्पसहितं फलमस्य ।
५. बृहत्फलम् (भा०) – फलस्य बृहदाकारत्वात् ।
६. वल्लीफ़लोत्तमम् (प्रि०) – वल्लीफलेषु श्रेष्ठम्, यथोक्तं राज-
निघण्टौ– 'कूष्माण्डं प्रवरं वदन्ति भिषजो वल्ली-
फलानां पुनः' इति ।
 
(1)
 
७. सोमसृष्टा (ध०) – सोमेन सृष्टा जलभूयिष्ठेत्यर्थः ।
८. स्थिरफला (कै० ) – स्थिरं दृढं फलमस्याः ।