This page has been fully proofread once and needs a second look.

६०
 
Nāmarūpajñānam
 
Linn. ) which grows in kashmir ( kāśmira ) and is

available in Bahliīka ( Bāhlīka ). It is like fire-flame

( agniśikha ) and safflower. ( kusumbha ) red-yellow

in colour ( rakta, pītaka ). It emits intense odour

( tīvra, Pisuna ) and is a popular cosmetic substance

( ghusrnṛṇa, vara, varnya, sarikoca ).
 
ṅkoca ).
 
Specific characters
 

 
1.
 
Habitat—Kashmir and Bahlika.
 
āhlīka.
2. The useful part is obtained from flowers.

3. It is red-yellow and intensely aromatic.
 

 
४९. <entry>कुटज:</entry> Kutaja
 

 
१. कुटजः– कुटे वने प्रावृषि च जायते इति; यथा प्रियनिघण्टौ-

'कुटज: कुटजातत्वात् कुटोऽरण्येऽथ प्रावृषि' इति ।

कूटे गिरिशृङ्गे जायते इति रामाश्रमी ।
 
-
 

२. इन्द्रवृक्षः (सो०)– कालिङ्गे महेन्द्रपर्वतक्षेत्रे बहुशो जायमान-

त्वात् । अष्टाङ्गनिघण्टुस्तु 'शक्रवृक्ष' इति पठति ।
 

३. कालिङ्गः (भा०) – कलिङ्गदेशे भवः ।
 

४. गिरिमल्लिका (भा०) – गिरिषु मल्लिकावच्छुभ्रपुष्पधारकः ।

गिरिशब्दः स्थलमल्लिकाव्यवच्छेदार्थः ।
 

५. चक्रशाखी (भा०) - चक्रे समूहे जायमानः शाखी वृक्षः । ४१
 

६. पाण्डुरद्रुमः (भा०) - पाण्डुत्वग् वृक्षः ।
 

७. प्रावृषेण्यः (रा०) – प्रावृषि पुष्पोद्गमात् ।
 

८. मल्लिकापुष्पः (भा०) –मल्लिकाया इव शुभ्रपुष्पाण्यस्य ।
 

९. महागन्धः (रा०) - सगन्धपुष्पयुक्तः ।