This page has not been fully proofread.

६०
 
Nāmarūpajñānam
 
Linn. ) which grows in kashmir ( kāśmira ) and is
available in Bahlika ( Bāhlīka ). It is like fire-flame
( agniśikha ) and safflower. ( kusumbha ) red-yellow
in colour ( rakta, pītaka ). It emits intense odour
( tīvra, Pisuna ) and is a popular cosmetic substance
( ghusrna, vara, varnya, sarikoca ).
 
Specific characters
 
1.
 
Habitat—Kashmir and Bahlika.
 
2. The useful part is obtained from flowers.
3. It is red-yellow and intensely aromatic.
 
४९. कुटज: Kutaja
 
१. कुटजः– कुटे वने प्रावृषि च जायते इति; यथा प्रियनिघण्टौ-
'कुटज: कुटजातत्वात् कुटोऽरण्येऽथ प्रावृषि' इति ।
कूटे गिरिशृङ्गे जायते इति रामाश्रमी ।
 
-
 
२. इन्द्रवृक्षः (सो०)– कालिङ्गे महेन्द्रपर्वतक्षेत्रे बहुशो जायमान-
त्वात् । अष्टाङ्गनिघण्टुस्तु 'शक्रवृक्ष' इति पठति ।
 
३. कालिङ्गः (भा०) – कलिङ्गदेशे भवः ।
 
४. गिरिमल्लिका (भा०) – गिरिषु मल्लिकावच्छुभ्रपुष्पधारकः ।
गिरिशब्दः स्थलमल्लिकाव्यवच्छेदार्थः ।
 
५. चक्रशाखी (भा०) - चक्रे समूहे जायमानः शाखी वृक्षः । ४१
 
६. पाण्डुरद्रुमः (भा०) - पाण्डुत्वग् वृक्षः ।
 
७. प्रावृषेण्यः (रा०) – प्रावृषि पुष्पोद्गमात् ।
 
८. मल्लिकापुष्पः (भा०) –मल्लिकाया इव शुभ्रपुष्पाण्यस्य ।
 
९. महागन्धः (रा०) - सगन्धपुष्पयुक्तः ।