This page has been fully proofread once and needs a second look.

Specific characters
 
नामरूपज्ञानम्
 

 
1. Habitat—high attitude in Himalayas, particu-

larly north-east.
 

2. Whole plant is bitter.
 

 
४८.<entry> कुङ्कुमम्
कुङ्कुमम्
 
</entry>Kunkuma
 

 
१. कुङ्कमम् (भा०) – शब्दैः स्तूयते, 'कुङ् शब्दे' ।

२. अग्निशिखम् (भा०) - अग्नेः शिखेव केशरोऽस्य ।

३. काश्मीरम् (भा०) – कश्मीरे भवम् ।
 

४. कुसुमोद्भवम् (सो०) – कुसुमादुद्भवोऽस्य ।
 

५. कुसुम्भम् (नि०) – कुसुम्भवर्णम् ।
 
५९
 

६. घुसृणम् (भा०) – घुष्यते लिप्यते इति ।

७. तीव्रम् (सो०) – तीक्ष्णगन्धि ।

८. धीरम् (भा०) – धीयते शरीरे ।
 

९. पिशुनम् (भा०) – सूच्यते गन्धेन ।

१०. पीतकम् (भा०) – पीतवर्णं जनयति ।
 

११. बाह्रीकम् (भा०) – बाह्रीकदेशे उपलभ्यमानम् ।
 

१२. रक्तम् (भा०) – रक्तवर्णम् ।
 

१३. वरम् (भा०) — व्रियते काम्यते इति ।

१४. वर्ण्यम् (नि०) – वर्णाय हितम् ।
 
PRIPE
 

१५. संकोचम् (भा०)—संकुच्यते लिप्यतेऽङ्गेष्विति । पार
 
28
 

 
Kunkuma ( saffron ) is obtained from the flow-

ers (kusumodbhava ) of the plant ( Crocus sativus