2023-04-12 08:22:33 by Akshatha
This page has been fully proofread once and needs a second look.
  
  
  
  Specific characters
  
  
  
   
  
  
  
नामरूपज्ञानम्
   
  
  
  
  
  
  
  
   
  
  
  
1. Habitat—high attitude in Himalayas, particu-
  
  
  
  
  
  
  
larly north-east.
  
  
  
   
  
  
  
  
  
  
  
2. Whole plant is bitter.
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
४८.<entry> कुङ्कुमम्
  
  
  
कुङ्कुमम्
   
  
  
  
   </entry>Kunṅkuma
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
१. कुङ्कमम् (भा०) – शब्दैः स्तूयते, 'कुङ् शब्दे' ।
  
  
  
  
  
  
  
२. अग्निशिखम् (भा०) - अग्नेः शिखेव केशरोऽस्य ।
  
  
  
  
  
  
  
३. काश्मीरम् (भा०) – कश्मीरे भवम् ।
  
  
  
   
  
  
  
  
  
  
  
४. कुसुमोद्भवम् (सो०) – कुसुमादुद्भवोऽस्य ।
  
  
  
   
  
  
  
  
  
  
  
५. कुसुम्भम् (नि०) – कुसुम्भवर्णम् ।
  
  
  
   
  
  
  
५९
   
  
  
  
  
  
  
  
६. घुसृणम् (भा०) – घुष्यते लिप्यते इति ।
  
  
  
  
  
  
  
७. तीव्रम् (सो०) – तीक्ष्णगन्धि ।
  
  
  
  
  
  
  
८. धीरम् (भा०) – धीयते शरीरे ।
  
  
  
   
  
  
  
  
  
  
  
९. पिशुनम् (भा०) – सूच्यते गन्धेन ।
  
  
  
  
  
  
  
१०. पीतकम् (भा०) – पीतवर्णं जनयति ।
  
  
  
   
  
  
  
  
  
  
  
११. बाह्रीकम् (भा०) – बाह्रीकदेशे उपलभ्यमानम् ।
  
  
  
   
  
  
  
  
  
  
  
१२. रक्तम् (भा०) – रक्तवर्णम् ।
  
  
  
   
  
  
  
  
  
  
  
१३. वरम् (भा०) — व्रियते काम्यते इति ।
  
  
  
  
  
  
  
१४. वर्ण्यम् (नि०) – वर्णाय हितम् ।
  
  
  
   
  
  
  
PRIPE
   
  
  
  
  
  
  
  
१५. संकोचम् (भा०)—संकुच्यते लिप्यतेऽङ्गेष्विति ।पार
  
  
  
   
  
  
  
28
   
  
  
  
  
  
  
  
   
  
  
  
Kunṅkuma ( saffron ) is obtained from the flow-
  
  
  
  
  
  
  
ers (kusumodbhava ) of the plant ( Crocus sativus
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  
नामरूपज्ञानम्
1. Habitat—high attitude in Himalayas, particu-
larly north-east.
2. Whole plant is bitter.
४८.<entry> कुङ्कुमम्
कुङ्कुमम्
१. कुङ्कमम् (भा०) – शब्दैः स्तूयते, 'कुङ् शब्दे' ।
२. अग्निशिखम् (भा०) - अग्नेः शिखेव केशरोऽस्य ।
३. काश्मीरम् (भा०) – कश्मीरे भवम् ।
४. कुसुमोद्भवम् (सो०) – कुसुमादुद्भवोऽस्य ।
५. कुसुम्भम् (नि०) – कुसुम्भवर्णम् ।
५९
६. घुसृणम् (भा०) – घुष्यते लिप्यते इति ।
७. तीव्रम् (सो०) – तीक्ष्णगन्धि ।
८. धीरम् (भा०) – धीयते शरीरे ।
९. पिशुनम् (भा०) – सूच्यते गन्धेन ।
१०. पीतकम् (भा०) – पीतवर्णं जनयति ।
११. बाह्रीकम् (भा०) – बाह्रीकदेशे उपलभ्यमानम् ।
१२. रक्तम् (भा०) – रक्तवर्णम् ।
१३. वरम् (भा०) — व्रियते काम्यते इति ।
१४. वर्ण्यम् (नि०) – वर्णाय हितम् ।
PRIPE
१५. संकोचम् (भा०)—संकुच्यते लिप्यतेऽङ्गेष्विति ।
28
Ku
ers (kusumodbhava ) of the plant ( Crocus sativus