This page has not been fully proofread.

Specific characters
 
नामरूपज्ञानम्
 
1. Habitat—high attitude in Himalayas, particu-
larly north-east.
 
2. Whole plant is bitter.
 
४८. कुङ्कुमम्
कुङ्कुमम्
 
Kunkuma
 
१. कुङ्कमम् (भा०) – शब्दैः स्तूयते, 'कुङ् शब्दे' ।
२. अग्निशिखम् (भा०) - अग्नेः शिखेव केशरोऽस्य ।
३. काश्मीरम् (भा०) – कश्मीरे भवम् ।
 
४. कुसुमोद्भवम् (सो०) – कुसुमादुद्भवोऽस्य ।
 
५. कुसुम्भम् (नि०) – कुसुम्भवर्णम् ।
 
५९
 
६. घुसृणम् (भा०) – घुष्यते लिप्यते इति ।
७. तीव्रम् (सो०) – तीक्ष्णगन्धि ।
८. धीरम् (भा०) – धीयते शरीरे ।
 
९. पिशुनम् (भा०) – सूच्यते गन्धेन ।
१०. पीतकम् (भा०) – पीतवर्णं जनयति ।
 
११. बाह्रीकम् (भा०) – बाह्रीकदेशे उपलभ्यमानम् ।
 
१२. रक्तम् (भा०) – रक्तवर्णम् ।
 
१३. वरम् (भा०) — व्रियते काम्यते इति ।
१४. वर्ण्यम् (नि०) – वर्णाय हितम् ।
 
PRIPE
 
१५. संकोचम् (भा०)—संकुच्यते लिप्यतेऽङ्गेष्विति । पार
 
28
 
Kunkuma ( saffron ) is obtained from the flow-
ers (kusumodbhava ) of the plant ( Crocus sativus