This page has not been fully proofread.

नामरूपज्ञानम्
 
Kālājājī (Nigella sativa Linn.) has seeds-black
(kālājājī, kālikā), rugged (upakuñcikā), prominent
 
like cumin (prthvika, sthūlajiraka ) and a
and aromatic
( sugandhā ). It stimulates digestive fire and is car-
minative ( jārani, susavi ).
 
Specific characters
 
Bzodi
 
1. Seed — black, rugged, aromatic.
2. Actions— digestive and carminative.
 
५७
 
४६. काशः Kāśa
 
१. काश: (भा०) – काशते दीप्यते शुभ्रपुष्पैः, 'काशृ दीप्तौ' !
२. इक्षुकुसुमः (ध०) – इक्षोरिव कुसुममस्य ।
३. इक्षुगन्धा (भा०) – इक्षोरिव गन्धोऽस्याः ।
४. काण्डेक्षुः (ध०)–काण्ड इक्षोरिवास्य ।
५. दर्भपत्रः (रा०) –दर्भस्येव पत्राण्यस्य ।
६. लेखनी (रा० ) – लिख्यते काण्डेनास्याः ।
७. शारदः (रा०) – शरदि पुष्प्यति ।
८. श्वेतचामरकः (ध०) – श्वेतं चामरमिव पुष्पमस्य ।
 
काकी
 
Kāśa ( Saccharum spontaneum Linn. ) has stem
with aroma of sugarcane ( iksugandha, kandeksu )
and used as material for pen (lekhani). It bears flo-
wers like those of sugarcane ( iksukusuma ), white,
looking like chowrie (śvetacamaraka ) blooming in
autumn ( Śārada ). The plant has leaves similar to