This page has not been fully proofread.

नामरूपज्ञानम्
 
५५
 
-
 
१०. राजिफल्गुः (ध०) — राजीमान् फल्गुः १
११. श्वित्रभैषज्यम् (कै०) – श्वित्रस्य नाशकः ।
 
Kākodumbarikā (Ficus hispida Linn.) is a small
tree growing wild and fruits eaten by crows
( kākodumbarikā ). Leaves are scabrous ( kharapatri )
fruits hard, appearing in abundance (phalabhārika )
on trunk ( jaghanephalā ) with fine streaks ( rāji-
phalgu ). It is a potent drug for vitiligo ( citrabhasaja,
śvitrabhaişajya, kusthaghnī ). The fruits are not ed-
ible ( phalgu )
 
Specific charcters
 
videH 1
batsold in 2
 
1. plant — small tree growing wild.
2. Leaves — scabrous.
 
3. Fruits – hard, appearing on trunk in abundance.
4. Action —a potent drug for vitiligo.
 
४४. कार्पासी
४४.
 
kārpāsi
 
१. कार्पासी (भा०) – कल्पयत्यासमाच्छादनम् ।
 
२. आच्छादनफला (अ०) – आच्छादनं वस्त्रं फलादस्याः ।
 
३. गुणसू: (रा०) – गुणान् तन्तून् सूते ।
 
ि
 
४. तुण्डिकेरी (नि०) - तुण्डवदाध्मातं फलमस्याः ।
 
५. पटदः (कै०) –पटं वस्त्रं ददाति ।
 
६. बदरी (नि०) – बदरसदृशफलत्वात् ।
 
७. मरूद्भवा (रा०) – शुष्कप्रदेशे जाता ।
 
८. वाट्या (अ०) – सूत्रे वेष्ट्यमाना ।
 
-