2023-02-27 20:09:24 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
५५
   
  
  
  
-
   
  
  
  
१०. राजिफल्गुः (ध०) — राजीमान् फल्गुः १
११. श्वित्रभैषज्यम् (कै०) – श्वित्रस्य नाशकः ।
   
  
  
  
Kākodumbarikā (Ficus hispida Linn.) is a small
tree growing wild and fruits eaten by crows
( kākodumbarikā ). Leaves are scabrous ( kharapatri )
fruits hard, appearing in abundance (phalabhārika )
on trunk ( jaghanephalā ) with fine streaks ( rāji-
phalgu ). It is a potent drug for vitiligo ( citrabhasaja,
śvitrabhaişajya, kusthaghnī ). The fruits are not ed-
ible ( phalgu )
   
  
  
  
Specific charcters
   
  
  
  
videH 1
batsold in 2
   
  
  
  
1. plant — small tree growing wild.
2. Leaves — scabrous.
   
  
  
  
3. Fruits – hard, appearing on trunk in abundance.
4. Action —a potent drug for vitiligo.
   
  
  
  
४४. कार्पासी
४४.
   
  
  
  
kārpāsi
   
  
  
  
१. कार्पासी (भा०) – कल्पयत्यासमाच्छादनम् ।
   
  
  
  
२. आच्छादनफला (अ०) – आच्छादनं वस्त्रं फलादस्याः ।
   
  
  
  
३. गुणसू: (रा०) – गुणान् तन्तून् सूते ।
   
  
  
  
ि
   
  
  
  
४. तुण्डिकेरी (नि०) - तुण्डवदाध्मातं फलमस्याः ।
   
  
  
  
५. पटदः (कै०) –पटं वस्त्रं ददाति ।
   
  
  
  
६. बदरी (नि०) – बदरसदृशफलत्वात् ।
   
  
  
  
७. मरूद्भवा (रा०) – शुष्कप्रदेशे जाता ।
   
  
  
  
८. वाट्या (अ०) – सूत्रे वेष्ट्यमाना ।
   
  
  
  
-
   
  
  
  
  
५५
-
१०. राजिफल्गुः (ध०) — राजीमान् फल्गुः १
११. श्वित्रभैषज्यम् (कै०) – श्वित्रस्य नाशकः ।
Kākodumbarikā (Ficus hispida Linn.) is a small
tree growing wild and fruits eaten by crows
( kākodumbarikā ). Leaves are scabrous ( kharapatri )
fruits hard, appearing in abundance (phalabhārika )
on trunk ( jaghanephalā ) with fine streaks ( rāji-
phalgu ). It is a potent drug for vitiligo ( citrabhasaja,
śvitrabhaişajya, kusthaghnī ). The fruits are not ed-
ible ( phalgu )
Specific charcters
videH 1
batsold in 2
1. plant — small tree growing wild.
2. Leaves — scabrous.
3. Fruits – hard, appearing on trunk in abundance.
4. Action —a potent drug for vitiligo.
४४. कार्पासी
४४.
kārpāsi
१. कार्पासी (भा०) – कल्पयत्यासमाच्छादनम् ।
२. आच्छादनफला (अ०) – आच्छादनं वस्त्रं फलादस्याः ।
३. गुणसू: (रा०) – गुणान् तन्तून् सूते ।
ि
४. तुण्डिकेरी (नि०) - तुण्डवदाध्मातं फलमस्याः ।
५. पटदः (कै०) –पटं वस्त्रं ददाति ।
६. बदरी (नि०) – बदरसदृशफलत्वात् ।
७. मरूद्भवा (रा०) – शुष्कप्रदेशे जाता ।
८. वाट्या (अ०) – सूत्रे वेष्ट्यमाना ।
-