2023-04-10 07:55:25 by Akshatha
This page has been fully proofread once and needs a second look.
tifacient (garbhanut), useful in surgical emergencies
( kalihārī, viśalyā ) and wound-healing ( vra
It also destroys lice ( yūk
mois bris
Specific characters
alibage
1. Flower—beautiful, like fire's flame or tongue.
2. The part used, rhizome, is plough-shaped.
3. Actions — Abortifacient, used in surgical
emergencies, for wound-healing and destroy-
ing lice.
५४
मिली १४
Kākodumbarikā
ing lice.
४३.<entry> काकोदुम्बरिका
१. काकोदुम्बरिका (भा०) – काकानां ह्रस्वोदुम्बरः, वने जातत्वात्;
मनुष्याणाञ्चाभक्ष्यत्वात् ।
२. कठिना (रा०) – फलानां काठिन्यात्, अत एव काष्ठोदुम्बरिका ।
३. कुष्ठघ्नी (रा०) – कुष्ठं हन्तीति ।
४. खरपत्री (रा०) - खराणि कर्कशानि पत्राण्यस्याः ।
५. चित्रभेषजा (ध०) - चित्रं श्वित्रं, तस्य भेषजभूता।
६. जघनेफला (भा०) - जघने स्कन्धे फलतीति ।
७. फलभारिका (कै०) – फलस्य भारो बाहुल्यमस्याम् ।
८. फल्गुः (भा०) - सारहीना अभक्ष्येत्यर्थः । फलति निष्पादयति
श्वित्रं नाशयति, 'फल निष्पत्तौ' ।
९. मलयू: (भा०) –मलं यौति पृथक् करोति । 'मलपूः' इति पाठे
'मलान् पुनाति' इति, 'पूञ् पवने' ।