This page has been fully proofread once and needs a second look.

tifacient (garbhanut), useful in surgical emarūpajñānam
 
tifacient (garbhanut), useful in surgical emergencies
ergencies
( kalihārī, viśalyā ) and wound-healing ( vranahari ).
ṇahārī ).
It also destroys lice ( yūkari ).
 
mois bris
 
āri ).
 
Specific characters
 
alibage
 

 
1. Flower—beautiful, like fire's flame or tongue.

2. The part used, rhizome, is plough-shaped.

3. Actions — Abortifacient, used in surgical

emergencies, for wound-healing and destroy-
ing lice.
 
५४
 
मिली १४
 
Kākodumbarikā
 

ing lice.
 
 
४३.<entry> काकोदुम्बरिका
 
</entry> Kākodumbarikā
 
१. काकोदुम्बरिका (भा०) – काकानां ह्रस्वोदुम्बरः, वने जातत्वात्;

मनुष्याणाञ्चाभक्ष्यत्वात् ।
 

२. कठिना (रा०) – फलानां काठिन्यात्, अत एव काष्ठोदुम्बरिका ।

३. कुष्ठघ्नी (रा०) – कुष्ठं हन्तीति ।
 

४. खरपत्री (रा०) - खराणि कर्कशानि पत्राण्यस्याः ।
 

५. चित्रभेषजा (ध०) - चित्रं श्वित्रं, तस्य भेषजभूता।
 

६. जघनेफला (भा०) - जघने स्कन्धे फलतीति ।
 

७. फलभारिका (कै०) – फलस्य भारो बाहुल्यमस्याम् ।
 

८. फल्गुः (भा०) - सारहीना अभक्ष्येत्यर्थः । फलति निष्पादयति

श्वित्रं नाशयति, 'फल निष्पत्तौ' ।
 

९. मलयू: (भा०) –मलं यौति पृथक् करोति । 'मलपूः' इति पाठे

'मलान् पुनाति' इति, 'पूञ् पवने' ।