This page has not been fully proofread.

Nāmarūpajñānam
 
tifacient (garbhanut), useful in surgical emergencies
( kalihārī, viśalyā ) and wound-healing ( vranahari ).
It also destroys lice ( yūkari ).
 
mois bris
 
Specific characters
 
alibage
 
1. Flower—beautiful, like fire's flame or tongue.
2. The part used, rhizome, is plough-shaped.
3. Actions — Abortifacient, used in surgical
emergencies, for wound-healing and destroy-
ing lice.
 
५४
 
मिली १४
 
Kākodumbarikā
 
४३. काकोदुम्बरिका
 
१. काकोदुम्बरिका (भा०) – काकानां ह्रस्वोदुम्बरः, वने जातत्वात्;
मनुष्याणाञ्चाभक्ष्यत्वात् ।
 
२. कठिना (रा०) – फलानां काठिन्यात्, अत एव काष्ठोदुम्बरिका ।
३. कुष्ठघ्नी (रा०) – कुष्ठं हन्तीति ।
 
४. खरपत्री (रा०) - खराणि कर्कशानि पत्राण्यस्याः ।
 
५. चित्रभेषजा (ध०) - चित्रं श्वित्रं, तस्य भेषजभूता।
 
६. जघनेफला (भा०) - जघने स्कन्धे फलतीति ।
 
७. फलभारिका (कै०) – फलस्य भारो बाहुल्यमस्याम् ।
 
८. फल्गुः (भा०) - सारहीना अभक्ष्येत्यर्थः । फलति निष्पादयति
श्वित्रं नाशयति, 'फल निष्पत्तौ' ।
 
९. मलयू: (भा०) –मलं यौति पृथक् करोति । 'मलपूः' इति पाठे
'मलान् पुनाति' इति, 'पूञ् पवने' ।