This page has been fully proofread once and needs a second look.

नामरूपज्ञानम्
 

4. Fruits—round, soft.
 

5. Flowers and fruits are used as vegeta
blocked se.
6. Actions—stimulant,
pilisoge
 
5. Flowers and
acifruits are used aies vegetable.
olume
T200 1910. Chi
pacifies
201
 
6. Actions—stimulant,
WEEN
 
vata.
 
- Spabilienat
 
Sainagori &
 
ata.
 
४०. <entry>कर्जूर:</entry> Kacūra lisa
 
ton of
 
५१
 

 
१. कर्जूरः (भा०) – किरति विक्षिपति चूरं दाहम्, 'चूरी दाहे'; कर्जं

शूलं दूरीकरोति वा 'कर्ज व्यथने' ।
 

२. काल्पिक: (भा०) — भेषजकल्पेषु बहुशः प्रयुज्यमानः । 'कल्पकः'

इति कैयदेवः; 'काल्यः' इति निघण्टुशेषे; 'कल्यकारी

काल्यः' इति क्षीरस्वामी । नटै: मुखमण्डनार्थं प्रयुक्त-

त्वाच्च काल्पिकः । -
 

३. गन्धमूलः (कै०) – गन्धवन्ति मूलान्यस्य ।
 
-
 

४. द्राविड: (भा० ) – द्रविडदेशे बाहुल्येन जातः ।
 
-
 

५. वेधमुख्यः (भा०) – वेधे रसकर्मणि मुख्यः ।

६. सुरभिकन्दक: (प्रि०) – सुरभिः कन्दोऽस्य ।

७. हरिद्राभदलः (प्रि०) - हरिद्रासदृशानि पत्राण्यस्य ।
 

 

 
Karcūra ( Curcuma zedoaria Rosc. ) is a plant

having numerous aromatic rhizomatous tubers (gan-

dhamūla, surabhikandaka) and leaves like those of

haridrā (haridräābhadala) It grows commonly in

south India ( drāvida ). It is used in make up for

actors and, as drug, in many formulations ( kaālpika )

particularly in mercurial processings (vedhamukhya).

It is uṣṇavīrya and efficacious in abdominal ailments

( karcūra ).
 
al al