This page has been fully proofread once and needs a second look.

नामरूपज्ञानम् M
 
३८.
३८.
करवीर: Karavira
 
४९
 
īra
 
१. करवीर: (भा०) –करे कर्मणि वीरः वीर्यवान्, तीक्ष्णवीर्यसंपन्नः ।

२. अब्जबीजभृत् (कै०) – अब्जस्य कमलस्येव बीजानि बिभर्ति ।

३. अश्वमारकः (भा०) – अश्वं शक्तिमन्तमपि मारयति, उग्रविषत्वात् ।

४. अश्वमोहकः (ध०) – अश्वं मोहयति चित्तविकारं जनयति ।

५. कणवीरः (नि०) –कणे सूक्ष्मलेशेऽपि वीरः कार्मुकः, अल्पमात्र-

याऽपि कर्मसमर्थ:
 
TESTOSfis
 
hai
 
PROI
 

६. चण्डातः (अ०को०) – उग्रवीर्यत्वात् ।
 

७. प्रतिहासः (सो०) – हासस्य प्रतिकूलं भवति, मारकत्वेन रोदकत्वात् ।

८. शतप्रासः (कै०) – शतं प्रासवत् कुन्तवत् पत्राण्यस्य ।
FIIF
 

 
Karaviīra ( Nerium indicum Mill. ) is a plant with

lanceolate leaves (sataprāsa) and seeds resembling

those of lotus (abjabiījabhrt ). In is a highly potent

drug ( karavīra, kanavira, canīra, caṇdāta, pratihāsa ) with
 

toxic effect ( aśvamohaka, aśvamāraka) eqabeg
 
tute)
 

 
Specific characters
 
wo

 
1. Leaves — lanceolate.
um

2. Seeds--like those of lotus.
 
bausop
 
huy

3. Action — a highly potent drug with toxic effect.
 
Saga
 

 
३९.<entry> करीरः
 
</entry> Karira
 
for
 
īra
 
१. करीर: (भा० ) – किरति विक्षिपति वायुं, 'कृ विक्षेपे'; ईरयति

प्रेरयति च, 'ईर प्रेरणे' । करिणमीरयति वा ।
 

२. अपत्र: (भा०) – ईषत्पत्र: पत्ररहितश्च ।
 
and blo
 
sperda djiw (slidineng)
 
CHIPZ4K
asiun flo2 bas bavosl