This page has not been fully proofread.

नामरूपज्ञानम् M
 
३८.
३८. करवीर: Karavira
 
४९
 
१. करवीर: (भा०) –करे कर्मणि वीरः वीर्यवान्, तीक्ष्णवीर्यसंपन्नः ।
२. अब्जबीजभृत् (कै०) – अब्जस्य कमलस्येव बीजानि बिभर्ति ।
३. अश्वमारकः (भा०) – अश्वं शक्तिमन्तमपि मारयति, उग्रविषत्वात् ।
४. अश्वमोहकः (ध०) – अश्वं मोहयति चित्तविकारं जनयति ।
५. कणवीरः (नि०) –कणे सूक्ष्मलेशेऽपि वीरः कार्मुकः, अल्पमात्र-
याऽपि कर्मसमर्थ:
 
TESTOSfis
 
hai
 
PROI
 
६. चण्डातः (अ०को०) – उग्रवीर्यत्वात् ।
 
७. प्रतिहासः (सो०) – हासस्य प्रतिकूलं भवति, मारकत्वेन रोदकत्वात् ।
८. शतप्रासः (कै०) – शतं प्रासवत् कुन्तवत् पत्राण्यस्य ।
FIIF
 
Karavira ( Nerium indicum Mill. ) is a plant with
lanceolate leaves (sataprāsa) and seeds resembling
those of lotus (abjabijabhrt ). In is a highly potent
drug ( karavīra, kanavira, candāta, pratihāsa ) with
 
toxic effect ( aśvamohaka, aśvamāraka) eqabeg
 
tute)
 
Specific characters
 
wo1. Leaves — lanceolate.
um 2. Seeds--like those of lotus.
 
bausop
 
huy3. Action — a highly potent drug with toxic effect.
 
Saga
 
३९. करीरः
 
Karira
 
for
 
१. करीर: (भा० ) – किरति विक्षिपति वायुं, 'कृ विक्षेपे'; ईरयति
प्रेरयति च, 'ईर प्रेरणे' । करिणमीरयति वा ।
 
२. अपत्र: (भा०) – ईषत्पत्र: पत्ररहितश्च ।
 
and blo
 
sperda djiw (slidineng)
 
CHIPZ4K
asiun flo2 bas bavosl