2023-02-27 20:09:22 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम् M
  
  
  
   
  
  
  
३८.
३८. करवीर: Karavira
   
  
  
  
४९
   
  
  
  
१. करवीर: (भा०) –करे कर्मणि वीरः वीर्यवान्, तीक्ष्णवीर्यसंपन्नः ।
२. अब्जबीजभृत् (कै०) – अब्जस्य कमलस्येव बीजानि बिभर्ति ।
३. अश्वमारकः (भा०) – अश्वं शक्तिमन्तमपि मारयति, उग्रविषत्वात् ।
४. अश्वमोहकः (ध०) – अश्वं मोहयति चित्तविकारं जनयति ।
५. कणवीरः (नि०) –कणे सूक्ष्मलेशेऽपि वीरः कार्मुकः, अल्पमात्र-
याऽपि कर्मसमर्थ:
   
  
  
  
TESTOSfis
   
  
  
  
hai
   
  
  
  
PROI
   
  
  
  
६. चण्डातः (अ०को०) – उग्रवीर्यत्वात् ।
   
  
  
  
७. प्रतिहासः (सो०) – हासस्य प्रतिकूलं भवति, मारकत्वेन रोदकत्वात् ।
८. शतप्रासः (कै०) – शतं प्रासवत् कुन्तवत् पत्राण्यस्य ।
FIIF
   
  
  
  
Karavira ( Nerium indicum Mill. ) is a plant with
lanceolate leaves (sataprāsa) and seeds resembling
those of lotus (abjabijabhrt ). In is a highly potent
drug ( karavīra, kanavira, candāta, pratihāsa ) with
   
  
  
  
toxic effect ( aśvamohaka, aśvamāraka) eqabeg
   
  
  
  
tute)
   
  
  
  
Specific characters
   
  
  
  
wo1. Leaves — lanceolate.
um 2. Seeds--like those of lotus.
   
  
  
  
bausop
   
  
  
  
huy3. Action — a highly potent drug with toxic effect.
   
  
  
  
Saga
   
  
  
  
३९. करीरः
   
  
  
  
Karira
   
  
  
  
for
   
  
  
  
१. करीर: (भा० ) – किरति विक्षिपति वायुं, 'कृ विक्षेपे'; ईरयति
प्रेरयति च, 'ईर प्रेरणे' । करिणमीरयति वा ।
   
  
  
  
२. अपत्र: (भा०) – ईषत्पत्र: पत्ररहितश्च ।
   
  
  
  
and blo
   
  
  
  
sperda djiw (slidineng)
   
  
  
  
CHIPZ4K
asiun flo2 bas bavosl
   
  
  
  
  
३८.
३८. करवीर: Karavira
४९
१. करवीर: (भा०) –करे कर्मणि वीरः वीर्यवान्, तीक्ष्णवीर्यसंपन्नः ।
२. अब्जबीजभृत् (कै०) – अब्जस्य कमलस्येव बीजानि बिभर्ति ।
३. अश्वमारकः (भा०) – अश्वं शक्तिमन्तमपि मारयति, उग्रविषत्वात् ।
४. अश्वमोहकः (ध०) – अश्वं मोहयति चित्तविकारं जनयति ।
५. कणवीरः (नि०) –कणे सूक्ष्मलेशेऽपि वीरः कार्मुकः, अल्पमात्र-
याऽपि कर्मसमर्थ:
TESTOSfis
hai
PROI
६. चण्डातः (अ०को०) – उग्रवीर्यत्वात् ।
७. प्रतिहासः (सो०) – हासस्य प्रतिकूलं भवति, मारकत्वेन रोदकत्वात् ।
८. शतप्रासः (कै०) – शतं प्रासवत् कुन्तवत् पत्राण्यस्य ।
FIIF
Karavira ( Nerium indicum Mill. ) is a plant with
lanceolate leaves (sataprāsa) and seeds resembling
those of lotus (abjabijabhrt ). In is a highly potent
drug ( karavīra, kanavira, candāta, pratihāsa ) with
toxic effect ( aśvamohaka, aśvamāraka) eqabeg
tute)
Specific characters
wo1. Leaves — lanceolate.
um 2. Seeds--like those of lotus.
bausop
huy3. Action — a highly potent drug with toxic effect.
Saga
३९. करीरः
Karira
for
१. करीर: (भा० ) – किरति विक्षिपति वायुं, 'कृ विक्षेपे'; ईरयति
प्रेरयति च, 'ईर प्रेरणे' । करिणमीरयति वा ।
२. अपत्र: (भा०) – ईषत्पत्र: पत्ररहितश्च ।
and blo
sperda djiw (slidineng)
CHIPZ4K
asiun flo2 bas bavosl