This page has been fully proofread once and needs a second look.


useful in checking diarrhoea (grāhiphala ). Kapittha
also acts as aphrodisiac (manmatha, liṅgavardhana).
 
Specific characters
 
1. Leaves—aromatic.
2. Fruit—with hard rind, an eye; fruit-pulp-
knotty, aromatic, curd-like and astringent-sour
in taste.
3. Actions—useful in diarrhoea and as aphro-
disiac.
 
 
३४.<entry> कमलम्</entry> Kamala
 
१. कमलम् (भा०) – कं जलमलति भूषयति, 'अल भूषायाम्';
अथवा कस्य जलस्य मलं विकारः, जले जातत्वात्;
काम्यते श्रिया इति वल्लभगणिः ।

२. अम्भोरुहम् (भा०) - अभ्मसि जले रोहति जायते इति ।

३. कुशेशयम् (भा०) – कुशे जले शेते इति ।
 
-

४. तामरसम् (भा०) –तम्यते कांक्ष्यते रसोऽस्य, 'तमु काङ्क्षायाम्' ।
५. नलिनम् (भा०) – नलति गन्धयति, 'णल गन्धे' ।
६. पङ्केरुहम् (भा०)–पङ्के रोहति प्रादुर्भवति, 'रुह प्रादुर्भावे' ।
७. पद्मम् (भा०)-पद्यते गम्यते प्राप्यते जनैः मान्यते च ।
८. पुष्करम् (भा०) – पुष्णाति, 'पुष पुष्टौ'; बीजानां विशेषतः पुष्टि-
करत्वात् ।

९. बिसप्रसूनम् (भा०) -बिसात् काण्डात् प्रसूनमुद्भूतम् ।

१०. राजीवम् (भा०) - राजते इति; केसरस्य राज्यस्यास्ति वा ।
 
-