This page has not been fully proofread.

N
useful in checking diarrhoea (gr
āhiphala ). Kapittha
also acts as aphrodisiac (
marūpajñānanm
 
usefu
atha, l in checkiniṅg diarrhoea (grāhiphala ). Kapittha
also acts as aphrodisiac (manmatha, ling
avardhana).

 
Specific characters
 
४४
 

 
1. Leaves—aromatic.
 

2. Fruit—with hard rind, an eye; fruit-pulp-

knotty, aromatic, curd-like and astringent-sour
in taste.
 

in taste.
3. Actions—useful in diarrhoea and as aphro-
disiac.
 
OTP
 
Kamala
 

disiac.
 
 
३४. कमलम्
 

 
१. कमलम् (भा०) – कं जलमलति भूषयति, 'अल भूषायाम्';

अथवा कस्य जलस्य मलं विकारः, जले जातत्वात्;

काम्यते श्रिया इति वल्लभगणिः ।
 

 
२. अम्भोरुहम् (भा०) - अभ्मसि जले रोहति जायते इति ।
 

 
३. कुशेशयम् (भा०) – कुशे जले शेते इति ।
 
-
 

 
-
 
४. तामरसम् (भा०) –तम्यते कांक्ष्यते रसोऽस्य, 'तमु काङ्क्षायाम्' ।

५. नलिनम् (भा०) – नलति गन्धयति, 'णल गन्धे' ।

६. पङ्केरुहम् (भा०)–पङ्के रोहति प्रादुर्भवति, 'रुह प्रादुर्भावे' ।

७. पद्मम् (भा०)-पद्यते गम्यते प्राप्यते जनैः मान्यते च ।

८. पुष्करम् (भा०) – पुष्णाति, 'पुष पुष्टौ'; बीजानां विशेषतः पुष्टि-

करत्वात् ।
 

 
९. बिसप्रसूनम् (भा०) -बिसात् काण्डात् प्रसूनमुद्भूतम् ।
 

 
१०. राजीवम् (भा०) - राजते इति; केसरस्य राज्यस्यास्ति वा ।
 
-
 

 
-