This page has not been fully proofread.

Nāmarūpajñānam
 
useful in checking diarrhoea (grāhiphala ). Kapittha
also acts as aphrodisiac (manmatha, lingavardhana).
Specific characters
 
४४
 
1. Leaves—aromatic.
 
2. Fruit—with hard rind, an eye; fruit-pulp-
knotty, aromatic, curd-like and astringent-sour
in taste.
 
3. Actions—useful in diarrhoea and as aphro-
disiac.
 
OTP
 
Kamala
 
३४. कमलम्
 
१. कमलम् (भा०) – कं जलमलति भूषयति, 'अल भूषायाम्';
अथवा कस्य जलस्य मलं विकारः, जले जातत्वात्;
काम्यते श्रिया इति वल्लभगणिः ।
 
२. अम्भोरुहम् (भा०) - अभ्मसि जले रोहति जायते इति ।
 
३. कुशेशयम् (भा०) – कुशे जले शेते इति ।
 
-
 
४. तामरसम् (भा०) –तम्यते कांक्ष्यते रसोऽस्य, 'तमु काङ्क्षायाम्' ।
५. नलिनम् (भा०) – नलति गन्धयति, 'णल गन्धे' ।
६. पङ्केरुहम् (भा०)–पङ्के रोहति प्रादुर्भवति, 'रुह प्रादुर्भावे' ।
७. पद्मम् (भा०)-पद्यते गम्यते प्राप्यते जनैः मान्यते च ।
८. पुष्करम् (भा०) – पुष्णाति, 'पुष पुष्टौ'; बीजानां विशेषतः पुष्टि-
करत्वात् ।
 
९. बिसप्रसूनम् (भा०) -बिसात् काण्डात् प्रसूनमुद्भूतम् ।
 
१०. राजीवम् (भा०) - राजते इति; केसरस्य राज्यस्यास्ति वा ।
 
-