This page has not been fully proofread.

नामरूपज्ञानम्
 
४. कपिप्रियः (भा०) - कपीनां प्रियः ।
 
nplosio
 
५. कषायाम्लफलः (कै०) – कषायाम्लरसं फलमस्य ।
६. गन्धफलः (ध०) – गन्धवन्ति फलान्यस्य ।
 
७. ग्रन्थिफलः (रा० ) – ग्रन्थिलः फलमज्जाऽस्य ।
८. ग्राहिफलः (कै०) - ग्राहि पुरीषसंग्रहणीयं फलमस्य ।
९. चिरपाकी (कै०) – चिरेण पच्यते ।
 
४३
 
१३. पुष्पफलः (भा० ) – पुष्पवत् सुरभिः फलमज्जाऽस्य ।
१४. मन्मथः (अ०को०) –मनो मध्नाति, वाजीकरत्वात् ।
१५. लिङ्गवर्धनः (श० ) – लिङ्गं शिश्नं वर्धयतीति ।
 
oalis
 
liboq2
 
१०. दधित्थः (भा०) – दधिवत् फलमज्जा तिष्ठत्यस्मिन् ।
११. दधिफल: (भा०) – दधिसदृशमज्जयुक्तं फलमस्य ।
१२. दन्तशठ: (भा० ) – दन्तानां शठ इव, अम्लत्वेनापकारित्वात् ।
 
१६. सुरभिच्छदः (अ०) – सुरभयश्वदा पत्राण्यस्य । 'गन्धपत्रः' इति
निधण्टुशेषे ।
 
Kapittha (Feronia limonia (Linn.) Swingle) is
a tree fequented by monkeys for its fruits (kapittha,
kapipriya ). Leaves are aromatic (surabhicchada )
(and as such are components of pañcapallava-five
aromatic leaves ). Fruit has hard rind ( kathinaphala )
with an eye ( aksisasya ) taking a long time for rip-
ening ( cirapākī ). Fruit-pulp is aromatic ( gandha-
phala, puspaphala ), knotty (granthiphala ), curd-like
in appearance ( dadhittha, dadhiphala ) and astrin-
gent-sour in taste ( kasayāmlaphala ); due to sour-.
ness it produces tingling in teeth ( dantaśatha ). It is