This page has been fully proofread once and needs a second look.


५. दीर्घपत्रा (ध०)–दीर्घाणि पत्राण्यस्याः ।
६. निःसारा (ध०) – साररहिता; काण्डाभासः केवलं पत्रवृन्तैरेव
निर्मितः ।
७. पलाशिका (ध० ) – पत्रमयी ।
८. बृहत्पुष्पा (कै०) - बृहदाकाराणि पुष्पाण्यस्याः
९. मृत्युपुष्पा (कै०) – मृत्युसूचकानि पुष्पाण्यस्याः ।
१०. मोचा (भा०) – मुञ्चति जलम् ।
११. रम्भा (भा०) – रमन्ते ऽस्याम्; आरभन्ते माङ्गलिककार्याणि यया;
रम्भा अप्सरोविशेषा, जलबहुलप्रदेशे जायमानत्वाद् वा
रम्भा ।
१२. वारणबुसा (भा०) – वारणैः हस्तिभिर्भक्ष्यमाणत्वात् ।
१३. सकृत्फला (रा० ) – एकदैव फलति ।
१४. स्वादुफला (ध०) – स्वादूनि फलान्यस्याः ।
१५. हस्तिविषाणिका (कै०) – बृहत् शृङ्गवत् फलान्यस्याः ।
 
Kadaliī ( Musa paradisiaca Linn. ) is a plant with
profuse water content (kadalī) which is exuded from
leaf petioles ( mocā ). It grows mostly in damp re-
gions ( rambhaā ). Pseudo-stem has no heart-wood
(niḥsārā) but is formed only from combined leaf
petioles. The plant is full of leaves (palāśikā ) which
are long (diīrghapatraā) and get mutilated by wind
( kadalī ). Inflorescence is large ( brhatpusṛhatpuṣpī ) indi-
cating the end of the plant (mrtyupuspā). Fruiting
takes place only once (sakrtphalā ). Fruits are horn-
shaped, large in size (hastivisānṣāṇikā ), angular ( amśu-
matphalā ), in bunches ( gucchaphalā ), sweet (svā-