This page has not been fully proofread.

४०
 
Nāmarūpajñānam
 

५. दीर्घपत्रा (ध०)–दीर्घाणि पत्राण्यस्याः ।
 

 

६. निःसारा (ध०) – साररहिता; काण्डाभासः केवलं पत्रवृन्तैरेव

निर्मितः ।
 

७. पलाशिका (ध० ) – पत्रमयी ।
 

८. बृहत्पुष्पा (कै०) - बृहदाकाराणि पुष्पाण्यस्याः
 

९. मृत्युपुष्पा (कै०) – मृत्युसूचकानि पुष्पाण्यस्याः ।
 

१०. मोचा (भा०) – मुञ्चति जलम् ।
 

११. रम्भा (भा०) – रमन्ते ऽस्याम्; आरभन्ते माङ्गलिककार्याणि यया;

रम्भा अप्सरोविशेषा, जलबहुलप्रदेशे जायमानत्वाद् वा
 

रम्भा ।
 
-
 

१२. वारणबुसा (भा०) – वारणैः हस्तिभिर्भक्ष्यमाणत्वात् ।

१३. सकृत्फला (रा० ) – एकदैव फलति ।
 
Ma
 
pone
 

१४. स्वादुफला (ध०) – स्वादूनि फलान्यस्याः ।

१५. हस्तिविषाणिका (कै०) – बृहत् शृङ्गवत् फलान्यस्याः ।
 

 
Kadali ( Musa paradisiaca Linn. ) is a plant with

profuse water content (kadalī) which is exuded from

leaf petioles ( mocā ). It grows mostly in damp re-

gions ( rambha ). Pseudo-stem has no heart-wood

(niḥsārā) but is formed only from combined leaf

petioles. The plant is full of leaves (palāśikā ) which

are long (dirghapatra) and get mutilated by wind

( kadalī ). Inflorescence is large ( brhatpuspī ) indi-

cating the end of the plant (mrtyupuspā). Fruiting

takes place only once (sakrtphalā ). Fruits are horn-

shaped, large in size (hastivisānikā ), angular ( amśu-

matphalā ), in bunches ( gucchaphalā ), sweet (svā-