This page has been fully proofread once and needs a second look.


६. कटुरोहिणी (भा०) – कटुश्चासौ रोहिणी च ।
७. कट्वी (भा०) — अस्वादुः ।
८. काण्डरुहा (भा०) –काण्डेन रोहति ।
९. कृष्णभेदा (भा०)– कृष्णः भेदश्छेदोऽस्याः, कृष्णं मलं भिनत्ति
वा।
१०. चक्राङ्गी (भा०) –चक्राकारः काण्डच्छेदः ।
११. तिक्ता (भा०) – तिक्तरसा ।
१२. मत्स्यपित्ता (भा०) – स्वादे कर्मणि च मत्स्यपित्तवत् ।
१३. मत्स्यशकला (भा०) – मत्स्यस्य शकलमिव शकलमस्याः ।
१४. रोहिणी (भा० ) – रोहयति पुनर्जीवयति शरीरं यकृद्बलदानेन
रक्तशोधनेन चेति; रोहः लोहितं, तन्मूलाय यकृते
हितकारिणी च ।
१५. शकुलादनी (भा०) — शकुलो मत्स्य इवाद्यते स्वाद्यते ।
 
Kaṭukā ( Picrorrhiza kurrooa Royle ex Benth. )
grows by stem cutting ( kāñdaruhā ). The part used,
rhizome, has fishy scales (matsyaśakalā), is circu-
lar on section ( cakrāṅgi ), blackish on breaking
( kṛṣṇbhedā ), unpalatable ( kaṭvi) and bitter in taste
( tiktā ) like fish bile ( matsyapittā, śakulādanī ). It
is choleretic in action ( kaṭukā, kaṭambharā ), regen-
erative ( rohiṇi, kaṭurohiṇi, aśokarohiṇi ), purgative
(kṛṣṇabhedā) and dispels a number of disorders by
strengthening liver and purifying blood. It removes
āma (āmaghnī) and safeguards against diseases
( ariṣtā ).