This page has been fully proofread once and needs a second look.

नामरूपज्ञानम्
 

६. कटुरोहिणी (भा०) – कटुश्चासौ रोहिणी च ।
 

७. कट्वी (भा०) — अस्वादुः ।
 

८. काण्डरुहा (भा०) –काण्डेन रोहति ।
 
22100 57
 

९. कृष्णभेदा (भा०)– कृष्णः भेदश्छेदोऽस्याः, कृष्णं मलं भिनत्ति
 

वा।
 

१०. चक्राङ्गी (भा०) –चक्राकारः काण्डच्छेदः ।
 

११. तिक्ता (भा०) – तिक्तरसा ।
 

१२. मत्स्यपित्ता (भा०) – स्वादे कर्मणि च मत्स्यपित्तवत् ।
 
३७
 
Page
 

१३. मत्स्यशकला (भा०) – मत्स्यस्य शकलमिव शकलमस्याः ।
 
-
 

१४. रोहिणी (भा० ) – रोहयति पुनर्जीवयति शरीरं यकृद्बलदानेन

रक्तशोधनेन चेति; रोहः लोहितं, तन्मूलाय यकृते

हितकारिणी च ।
 

१५. शकुलादनी (भा०) — शकुलो मत्स्य इवाद्यते स्वाद्यते ।
 

 
Katukā ( Picrorrhiza kurrooa Royle ex Benth. )

grows by stem cutting ( kāñdaruhā ). The part used,

rhizome, has fishy scales (matsyaśakalā), is circu-
lar on section ( cakrāngi ), blackish on breaking
( krsnbheda

lar on section ( cakrāṅgi ), blackish on breaking
( kṛṣṇbhedā
), unpalatable ( katvi) and bitter in taste

( tiktā ) like fish bile ( matsyapittaā, śakulādanī ). It
is choleretic in action ( katukā, kat

is choleretic in action ( kaṭukā, kaṭ
ambharā ), regen-

erative ( rohini, katurohinṇi, kaṭurohiṇi, aśokarohini ), purgative

(kṛṣṇabhedā) and dispels a number of disorders by

strengthening liver and purifying blood. It removes

āma (āmaghniī) and safeguards against diseases
( arista ).
 

( ariṣtā ).