2023-02-27 20:09:18 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
६. कटुरोहिणी (भा०) – कटुश्चासौ रोहिणी च ।
   
  
  
  
७. कट्वी (भा०) — अस्वादुः ।
   
  
  
  
८. काण्डरुहा (भा०) –काण्डेन रोहति ।
   
  
  
  
22100 57
   
  
  
  
९. कृष्णभेदा (भा०)– कृष्णः भेदश्छेदोऽस्याः, कृष्णं मलं भिनत्ति
   
  
  
  
वा।
   
  
  
  
१०. चक्राङ्गी (भा०) –चक्राकारः काण्डच्छेदः ।
   
  
  
  
११. तिक्ता (भा०) – तिक्तरसा ।
   
  
  
  
१२. मत्स्यपित्ता (भा०) – स्वादे कर्मणि च मत्स्यपित्तवत् ।
   
  
  
  
३७
   
  
  
  
Page
   
  
  
  
१३. मत्स्यशकला (भा०) – मत्स्यस्य शकलमिव शकलमस्याः ।
   
  
  
  
-
   
  
  
  
१४. रोहिणी (भा० ) – रोहयति पुनर्जीवयति शरीरं यकृद्बलदानेन
रक्तशोधनेन चेति; रोहः लोहितं, तन्मूलाय यकृते
हितकारिणी च ।
   
  
  
  
१५. शकुलादनी (भा०) — शकुलो मत्स्य इवाद्यते स्वाद्यते ।
   
  
  
  
Katukā ( Picrorrhiza kurrooa Royle ex Benth. )
grows by stem cutting ( kāñdaruhā ). The part used,
rhizome, has fishy scales (matsyaśakalā), is circu-
lar on section ( cakrāngi ), blackish on breaking
( krsnbheda ), unpalatable ( katvi) and bitter in taste
( tiktā ) like fish bile ( matsyapitta, śakulādanī ). It
is choleretic in action ( katukā, katambharā ), regen-
erative ( rohini, katurohini, aśokarohini ), purgative
(kṛṣṇabhedā) and dispels a number of disorders by
strengthening liver and purifying blood. It removes
āma (āmaghni) and safeguards against diseases
( arista ).
   
  
  
  
  
६. कटुरोहिणी (भा०) – कटुश्चासौ रोहिणी च ।
७. कट्वी (भा०) — अस्वादुः ।
८. काण्डरुहा (भा०) –काण्डेन रोहति ।
22100 57
९. कृष्णभेदा (भा०)– कृष्णः भेदश्छेदोऽस्याः, कृष्णं मलं भिनत्ति
वा।
१०. चक्राङ्गी (भा०) –चक्राकारः काण्डच्छेदः ।
११. तिक्ता (भा०) – तिक्तरसा ।
१२. मत्स्यपित्ता (भा०) – स्वादे कर्मणि च मत्स्यपित्तवत् ।
३७
Page
१३. मत्स्यशकला (भा०) – मत्स्यस्य शकलमिव शकलमस्याः ।
-
१४. रोहिणी (भा० ) – रोहयति पुनर्जीवयति शरीरं यकृद्बलदानेन
रक्तशोधनेन चेति; रोहः लोहितं, तन्मूलाय यकृते
हितकारिणी च ।
१५. शकुलादनी (भा०) — शकुलो मत्स्य इवाद्यते स्वाद्यते ।
Katukā ( Picrorrhiza kurrooa Royle ex Benth. )
grows by stem cutting ( kāñdaruhā ). The part used,
rhizome, has fishy scales (matsyaśakalā), is circu-
lar on section ( cakrāngi ), blackish on breaking
( krsnbheda ), unpalatable ( katvi) and bitter in taste
( tiktā ) like fish bile ( matsyapitta, śakulādanī ). It
is choleretic in action ( katukā, katambharā ), regen-
erative ( rohini, katurohini, aśokarohini ), purgative
(kṛṣṇabhedā) and dispels a number of disorders by
strengthening liver and purifying blood. It removes
āma (āmaghni) and safeguards against diseases
( arista ).