This page has not been fully proofread.

नामरूपज्ञानम्
 
६. कटुरोहिणी (भा०) – कटुश्चासौ रोहिणी च ।
 
७. कट्वी (भा०) — अस्वादुः ।
 
८. काण्डरुहा (भा०) –काण्डेन रोहति ।
 
22100 57
 
९. कृष्णभेदा (भा०)– कृष्णः भेदश्छेदोऽस्याः, कृष्णं मलं भिनत्ति
 
वा।
 
१०. चक्राङ्गी (भा०) –चक्राकारः काण्डच्छेदः ।
 
११. तिक्ता (भा०) – तिक्तरसा ।
 
१२. मत्स्यपित्ता (भा०) – स्वादे कर्मणि च मत्स्यपित्तवत् ।
 
३७
 
Page
 
१३. मत्स्यशकला (भा०) – मत्स्यस्य शकलमिव शकलमस्याः ।
 
-
 
१४. रोहिणी (भा० ) – रोहयति पुनर्जीवयति शरीरं यकृद्बलदानेन
रक्तशोधनेन चेति; रोहः लोहितं, तन्मूलाय यकृते
हितकारिणी च ।
 
१५. शकुलादनी (भा०) — शकुलो मत्स्य इवाद्यते स्वाद्यते ।
 
Katukā ( Picrorrhiza kurrooa Royle ex Benth. )
grows by stem cutting ( kāñdaruhā ). The part used,
rhizome, has fishy scales (matsyaśakalā), is circu-
lar on section ( cakrāngi ), blackish on breaking
( krsnbheda ), unpalatable ( katvi) and bitter in taste
( tiktā ) like fish bile ( matsyapitta, śakulādanī ). It
is choleretic in action ( katukā, katambharā ), regen-
erative ( rohini, katurohini, aśokarohini ), purgative
(kṛṣṇabhedā) and dispels a number of disorders by
strengthening liver and purifying blood. It removes
āma (āmaghni) and safeguards against diseases
( arista ).