This page has been fully proofread once and needs a second look.

mottled ( citrabīja ) and yield oil ( snehaprada ). It
is a good remedy for vātika disorders and pain
( vātāri, eraṇḍa, śūlaśatru ).
 
Specific characters
 
1. Plant—growing fastly.
2. Leaves—large, palmately lobed with long petiole.
3. Flowers —arranged in beautiful racemes.
4. Seeds-mottled, oily. taads pilie
5. Action —a good remedy for vātika disorders
and pain.
 
२८. <entry>एला</entry> Elā
 
१. एला (भा०) – एलयति प्रेरयति स्फूर्ति जनयतीत्यर्थः ।
२. उपकुञ्चिका (भा०) - उपकुञ्चति, 'कुञ्च कौटिल्याल्पीभावयोः' ।
३. कोरङ्गी (भा०) – कोरङ्गदेशे व्यवह्रता ।
४. तुत्था (भा०) - तोदं स्थापयति शमयति, 'तुद व्यथने' ।
५. त्रिपुटा (अ०को०) – त्रयः पुटा अस्य ।
६. त्रुटि: (भा०) – त्रुट्यत इति, सूक्ष्मेत्यर्थः ।
७. द्राविडी (भा०) – द्रविडदेशे जाता ।
८. निष्कुटि: (नि०) – निष्क्रान्ता कुटेः कोशात्, बीजानां कोशा-
वृतत्वात् ।
९. बहुला (ध०) –बहूनि बीजान्यस्मिन् ।
१०. बहुलगन्धा (रा०) – बहुलो गन्धोऽस्याम् ।